शिव सहस्रनाम स्तोत्रम् (लिङ्गपुराणान्तर्गत)।।

0
558

अथ शिव सहस्रनाम स्तोत्रम् (लिङ्गपुराणान्तर्गत) ।। Shri Shiva Sahasranama Stotra from Lingapurana.

ऋषय ऊचुः –
कथं देवेन वै सूत देवदेवान्महेश्वरात ।
सुदर्शनाख्यं वै लब्धं वक्तुमर्हसि विष्णुना ।। १।।

सूत उवाच:-
देवानामसुरेन्द्राणामभवच्च सुदारुणः ।
सर्वेषामेव भूतानां विनाशकरणो महान ।। २।।

ते देवाः शक्तिमुशलैः सायकैर्नतपर्वभिः ।
प्रभिद्यमानाः कुन्तैश्च दुद्रुवुर्भयविह्वलाः ।। ३।।

पराजितास्तदा देवा देवदेवेश्वरं हरिम ।
प्रणेमुस्तं सुरेशानं शोकसंविग्नमानसाः ।। ४।।

तान समीश्याथ भगवान्देवदेवेश्वरो हरिः ।
प्रणिपत्य स्थितान्देवानिदं वचनमब्रवीत ।। ५।।

वत्साः किमिति वै देवाश्च्युतालङ्कारविक्रमाः ।
समागताः ससंतापा वक्तुमर्हथ सुव्रताः ।। ६।।

तस्य तद्वचनं श्रुत्वा तथाभूताः सुरोत्तमाः ।
प्रणम्याहुर्यथावृत्तं देवदेवाय विष्णवे ।। ७।।

भगवन्देवदेवेश विष्णो जिष्णो जनार्दन ।
दानवैः पीडिताः सर्वे वयं शरणमागताः ।। ८।।

त्वमेव देवदेवेश गतिर्नः पुरुषोत्तम ।
त्वमेव परमात्मा हि त्वं पिता जगतामपि ।। ९।।

त्वमेव भर्ता हर्ता च भोक्ता दाता जनार्दन ।
हन्तुमर्हसि तस्मात्त्वं दानवान्दानवार्दन ।। १०।।

दैत्याश्च वैष्णवैर्ब्राह्मै रौद्रैर्याम्यैः सुदारुणैः ।
कौबेरैश्चैव सौम्यैश्च नैरृत्यैर्वारुणैर्दृढैः ।। ११।।

वायव्यैश्च तथाग्नेयैरैशानैर्वार्षिकैः शुभैः ।
सौरै रौद्रैस्तथा भीमैः कम्पनैर्जृम्भणैर्दृढैः ।। १२।।

अवध्या वरलाभात्ते सर्वे वारिजलोचन ।
सूर्यमण्डलसम्भूतं त्वदीयं चक्रमुद्यतम ।। १३।।

कुण्ठितं हि दधीचेन च्यावनेन जगद्गुरो ।
दण्डं शार्ङ्गं तवास्त्रं च लब्धं दैत्यैः प्रसादतः ।।१४।।

पुरा जलन्धरं हन्तुं निर्मितं त्रिपुरारिणा ।
रथाङ्गं सुशितं घोरं तेन तान हन्तुमर्हसि ।। १५।।

तस्मात्तेन निहन्तव्या नान्यैः शस्त्रशतैरपि ।
ततो निशम्य तेषां वै वचनं वारिजेशणः ।। १६।।

वाचस्पतिमुखानाह स हरिश्चक्रभृत्स्वयम ।
श्रीविष्णुरुवाच:-
भोभो देवा महादेवं सर्वैर्देवैः सनातनैः ।। १७।।

सम्प्राप्य साम्प्रतं सर्वं करिष्यामि दिवौकसाम ।
देवा जलंधरं हन्तुं निर्मितं हि पुरारिणा ।। १८।।

लब्ध्वा रथाङ्गं तेनैव निहत्य च महासुरान ।
सर्वान्धुन्धुमुखान्दैत्यानष्टषष्टिशतान्सुरान ।। १९।।

सबान्धवान्शणादेव युष्मान संतारयाम्यहम ।
सूत उवाच:-
एवमुक्त्वा सुरश्रेष्ठान सुरश्रेष्ठमनुस्मरन ।। २०।।

सुरश्रेष्ठस्तदा श्रेष्ठं पूजयामास शङ्करम ।
लिङ्गं स्थाप्य यथान्यायं हिमवच्छिखरे शुभे ।। २१।।

मेरुपर्वतसंकाशं निर्मितं विश्वकर्मणा ।
त्वरिताख्येन रुद्रेण रौद्रेण च जनार्दनः ।। २२।।

स्नाप्य सम्पूज्य गन्धाद्यैर्ज्वालाकारं मनोरमम ।
तुष्टाव च तदा रुद्रं सम्पूज्याग्नौ प्रणम्य च ।। २३।।

देवं नाम्नां सहस्रेण भवाद्येन यथाक्रमम ।
पूजयामास च शिवं प्रणवाद्यं नमोन्तकम ।। २४।।

देवं नाम्नां सहस्रेण भवाद्येन महेश्वरम ।
प्रतिनाम सपद्मेन पूजयामास शङ्करम ।। २५।।

अग्नौ च नामभिर्देवं भवाद्यैः समिदादिभिः ।
स्वाहान्तैर्विधिवद्धुत्वा प्रत्येकमयुतं प्रभुम ।। २६।।

तुष्टाव च पुनः शम्भुं भवाद्यैर्भवमीश्वरम ।
श्री विष्णुरुवाच:-
भवः शिवो हरो रुद्रः पुरुषः पद्मलोचनः ।। २७।।

अर्थितव्यः सदाचारः सर्वशम्भुर्महेश्वरः ।
ईश्वरः स्थाणुरीशानः सहस्राशः सहस्रपात ।। २८।।

वरीयान वरदो वन्द्यः शङ्करः परमेश्वरः ।
गङ्गाधरः शूलधरः परार्थैकप्रयोजनः ।। २९।।

सर्वघ्य़ः सर्वदेवादिगिरिधन्वा जटाधरः ।
चन्द्रापीडश्चन्द्रमौलिर्विद्वान्विश्वामरेश्वरः ।। ३०।।

वेदान्तसारसन्दोहः कपाली नीललोहितः ।
ध्यानाधारो अपरिच्छेद्यो गौरीभर्ता गणेश्वरः ।। ३१।।

अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गः स्वर्गसाधनः ।
घ्य़ानगम्यो दृढप्रघ्य़ो देवदेवस्त्रिलोचनः ।। ३२।।

वामदेवो महादेवः पाण्डुः परिदृढो दृढः ।
विश्वरूपो विरूपाक्शो वागीशः शुचिरन्तरः ।। ३३।।

सर्वप्रणयसंवादीवृषाङ्को वृषवाहनः ।
ईशः पिनाकी खट्वाङ्गी चित्रवेषश्चिरन्तनः ।। ३४।।

तमोहरो महायोगी गोप्ता ब्रह्माङ्गहृज्जटी ।
कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः ।। ३५।।

उन्मत्तवेषश्चक्शुष्योदुर्वासाः स्मरशासनः ।
दृढायुधः स्कन्दगुरुः परमेष्ठी परायणः ।। ३६।।

अनादिमध्यनिधनो गिरिशो गिरिबान्धवः ।
कुबेरबन्धुः श्रीकण्ठो लोकवर्णोत्तमोत्तमः ।। ३७।।

सामान्यदेवः कोदण्डी नीलकण्ठः परश्वधी ।
विशालाक्शो मृगव्याधः सुरेशः सूर्यतापनः ।। ३८।।

धर्मकर्माक्षमः क्षेत्रं भगवान भगनेत्रभित ।
उग्रः पशुपतिस्तार्क्श्यप्रियभक्तः प्रियंवदः ।। ३९।।

दाता दयाकरो दक्शः कपर्दी कामशासनः ।
श्मशाननिलयः सूक्ष्मः श्मशानस्थो महेश्वरः ।। ४०।।

लोककर्ता भूतपतिर्महाकर्ता महौषधी ।
उत्तरो गोपतिर्गोप्ता घ्य़ानगम्यः पुरातनः ।। ४१।।

नीतिः सुनीतिः शुद्धात्मा सोमसोमरतः सुखी ।
सोमपो अमृतपः सोमो महानीतिर्महामतिः ।। ४२।।

अजातशत्रुरालोकः सम्भाव्यो हव्यवाहनः ।
लोककारो वेदकारः सूत्रकारः सनातनः ।। ४३।।

महर्षिः कपिलाचार्यो विश्वदीप्तिस्त्रिलोचनः ।
पिनाकपाणिभूदेवः स्वस्तिदः स्वस्तिकृत्सदा ।। ४४।।

त्रिधामा सौभगः शर्वः सर्वघ्य़ः सर्वगोचरः ।
ब्रह्मधृग्विश्वसृक्स्वर्गः कर्णिकारः प्रियः कविः ।। ४५।।

शाखो विशाखो गोशाखः शिवोनैकः क्रतुः समः ।
गङ्गाप्लवोदको भावः सकलस्थपतिस्थिरः ।। ४६।।

विजितात्मा विधेयात्मा भूतवाहनसारथिः ।
सगणो गणकार्यश्च सुकीर्तिश्छिन्नसंशयः ।। ४७।।

कामदेवः कामपालो भस्मोद्धूलितविग्रः ।
भस्मप्रियो भस्मशायी कामी कान्तः कृतागमः ।। ४८।।

समायुक्तो निवृत्तात्मा धर्मयुक्तः सदाशिवः ।
चतुर्मुखश्चतुर्बाहुर्दुरावासो दुरासदः ।। ४९।।

दुर्गमो दुर्लभो दुर्गः सर्वायुधविशारदः ।
अध्यात्मयोगनिलयः सुतन्तुस्तन्तुवर्धनः ।। ५०।।

शुभाङ्गो लोकसारङ्गो जगदीशो अमृताशनः ।
भस्मशुद्धिकरो मेरुरोजस्वी शुद्धविग्रहः ।। ५१।।

हिरण्यरेतास्तरणिर्मरीचिर्महिमालयः ।
महाह्रदो महागर्भः सिद्धवृन्दारवन्दितः ।। ५२।।

व्याघ्रचर्मधरो व्याली महाभूतो महानिधिः ।
अमृताङ्गो अमृतवपुः पञ्चयघ्य़ः प्रभञ्जनः ।। ५३।।

पञ्चविंशतितत्त्वघ्य़ः पारिजातः परावरः ।
सुलभः सुव्रतः शूरो वाङ्मयैकनिधिर्निधिः ।। ५४।।

वर्णाश्रमगुरुर्वर्णी शत्रुजिच्छत्रुतापनः ।
आश्रमः क्शपणः क्शामो घ्य़ानवानचलाचलः ।। ५५।।

प्रमाणभूतो दुर्घ्य़ेयः सुपर्णो वायुवाहनः ।
धनुर्धरो धनुर्वेदो गुणराशिर्गुणाकरः ।। ५६।।

अनन्तदृष्टिरानन्दो दण्डो दमयिता दमः ।
अभिवाद्यो महाचार्यो विश्वकर्मा विशारदः ।। ५७।।

वीतरागो विनीतात्मा तपस्वी भूतभावनः ।
उन्मत्तवेषः प्रच्छन्नो जितकामो जितप्रियः ।। ५८।।

कल्याणप्रकृतिः कल्पः सर्वलोकप्रजापतिः ।
तपस्वी तारको धीमान प्रधानप्रभुरव्ययः ।। ५९।।

लोकपालो।अन्तर्हितात्मा कल्यादिः कमलेक्शणः ।
वेदशास्त्रार्थतत्त्वघ्य़ो नियमो नियमाश्रयः ।। ६०।।

चन्द्रः सूर्यः शनिः केतुर्विरामो विद्रुमच्छविः ।
भक्तिगम्यः परं ब्रह्म मृगबाणार्पणो।अनघः ।। ६१।।

अद्रिराजालयः कान्तः परमात्मा जगद्गुरुः ।
सर्वकर्माचलस्त्वष्टा माङ्गल्यो मङ्गलावृतः ।। ६२।।

महातपा दीर्घतपाः स्थविष्ठः स्थविरो ध्रुवः ।
अहः संवत्सरो व्याप्तिः प्रमाणं परमं तपः ।। ६३।।

संवत्सरकरो मन्त्रः प्रत्ययः सर्वदर्शनः ।
अजः सर्वेश्वरः स्निग्धो महारेता महाबलः ।। ६४।।

योगी योग्यो महारेताः सिद्धः सर्वादिरग्निदः ।
वसुर्वसुमनाः सत्यः सर्वपापहरो हरः ।। ६५।।

अमृतः शाश्वतः शान्तो बाणहस्तः प्रतापवान ।
कमण्डलुधरो धन्वी वेदाङ्गो वेदविन्मुनिः ।। ६६।।

भ्राजिष्णुर्भोजनं भोक्ता लोकनेता दुराधरः ।
अतीन्द्रियो महामायः सर्वावासश्चतुष्पथः ।। ६७।।

कालयोगी महानादो महोत्साहो महाबलः ।
महाबुद्धिर्महावीर्यो भूतचारी पुरन्दरः ।। ६८।।

निशाचरः प्रेतचारी महाशक्तिर्महाद्युतिः ।
अनिर्देश्यवपुः श्रीमान्सर्वहार्यमितो गतिः ।। ६९।।

बहुश्रुतो बहुमयो नियतात्मा भवोद्भवः ।
ओजस्तेजो द्युतिकरो नर्तकः सर्वकामकः ।। ७०।।

नृत्यप्रियो नृत्यनृत्यः प्रकाशात्मा प्रतापनः ।
बुद्धः स्पष्टाक्शरो मन्त्रः सन्मानः सारसम्प्लवः ।। ७१।।

युगादिकृद्युगावर्तो गम्भीरो वृषवाहनः ।
इष्टो विशिष्टः शिष्टेष्टः शरभः शरभो धनुः ।। ७२।।

अपांनिधिरधिष्ठानं विजयो जयकालवित ।
प्रतिष्ठितः प्रमाणघ्य़ो हिरण्यकवचो हरिः ।। ७३।।

विरोचनः सुरगणो विद्येशो विबुधाश्रयः ।
बालरूपो बलोन्माथी विवर्तो गहनो गुरुः ।। ७४।।

करणं कारणं कर्ता सर्वबन्धविमोचनः ।
विद्वत्तमो वीतभयो विश्वभर्ता निशाकरः ।। ७५।।

व्यवसायो व्यवस्थानः स्थानदो जगदादिजः ।
दुन्दुभो ललितो विश्वो भवात्मात्मनिसंस्थितः ।। ७६।।

वीरेश्वरो वीरभद्रो वीरहा वीरभृद्विराट ।
वीरचूडामणिर्वेत्ता तीव्रनादो नदीधरः ।। ७७।।

आघ्य़ाधारस्त्रिशूली च शिपिविष्टः शिवालयः ।
वालखिल्यो महाचापस्तिग्मांशुर्निधिरव्ययः ।। ७८।।

अभिरामः सुशरणः सुब्रह्मण्यः सुधापतिः ।
मघवान्कौशिको गोमान विश्रामः सर्वशासनः ।। ७९।।

ललाटाक्शो विश्वदेहः सारः संसारचक्रभृत ।
अमोघदण्डी मध्यस्थो हिरण्यो ब्रह्मवर्चसी ।। ८०।।

परमार्थः परमयः शम्बरो व्याघ्रको।अनलः ।
रुचिर्वररुचिर्वन्द्यो वाचस्पतिरहर्पतिः ।। ८१।।

रविर्विरोचनः स्कन्धः शास्ता वैवस्वतो जनः ।
युक्तिरुन्नतकीर्तिश्च शान्तरागः पराजयः ।। ८२।।

कैलासपतिकामारिः सविता रविलोचनः ।
विद्वत्तमो वीतभयो विश्वहर्ता।अनिवारितः ।। ८३।।

नित्यो नियतकल्याणः पुण्यश्रवणकीर्तनः ।
दूरश्रवा विश्वसहो ध्येयो दुःस्वप्ननाशनः ।। ८४।।

उत्तारको दुष्कृतिहा दुर्धर्षो दुःसहो।अभयः ।
अनादिर्भूर्भुवो लक्ष्मी: किरीटित्रिदशाधिपः ।। ८५।।

विश्वगोप्ता विश्वभर्ता सुधीरो रुचिराङ्गदः ।
जननो जनजन्मादिः प्रीतिमान्नीतिमान्नयः ।। ८६।।

विशिष्टः काश्यपो भानुर्भीमो भीमपराक्रमः ।
प्रणवः सप्तधाचारो महाकायो महाधनुः ।। ८७।।

जन्माधिपो महादेवः सकलागमपारगः ।
तत्त्वातत्त्वविवेकात्मा विभूष्णुर्भूतिभूषणः ।। ८८।।

ऋषिर्ब्राह्मणविज्जिष्णुर्जन्ममृत्युजरातिगः ।
यघ्य़ो यघ्य़पतिर्यज्वा यघ्य़ान्तो।अमोघविक्रमः ।। ८९।।

महेन्द्रो दुर्भरः सेनी यघ्य़ाङ्गो यघ्य़वाहनः ।
पञ्चब्रह्मसमुत्पत्तिर्विश्वेशो विमलोदयः ।। ९०।।

आत्मयोनिरनाद्यन्तो षड्विंशत्सप्तलोकधृक ।
गायत्रीवल्लभः प्रांशुर्विश्वावासः प्रभाकरः ।। ९१।।

शिशुर्गिरिरतः सम्राट सुषेणः सुरशत्रुहा ।
अमोघो।अरिष्टमथनो मुकुन्दो विगतज्वरः ।। ९२।।

स्वयंज्योतिरनुज्योतिरात्मज्योतिरचञ्चलः ।
पिङ्गलः कपिलश्मश्रुः शास्त्रनेत्रस्त्रयीतनुः ।। ९३।।

घ्य़ानस्कन्धो महाघ्य़ानी निरुत्पत्तिरुपप्लवः ।
भगो विवस्वानादित्यो योगाचार्यो बृहस्पतिः ।। ९४।।

उदारकीर्तिरुद्योगी सद्योगीसदसन्मयः ।
नक्शत्रमाली राकेशः साधिष्ठानः षडाश्रयः ।। ९५।।

पवित्रपाणिः पापारिर्मणिपूरो मनोगतिः ।
हृत्पुण्डरीकमासीनः शुक्लः शान्तो वृषाकपिः ।। ९६।।

विष्णुर्ग्रहपतिः कृष्णः समर्थो।अनर्थनाशनः ।
अधर्मशत्रुरक्शय्यः पुरुहूतः पुरुष्टुतः ।। ९७।।

ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः ।
जगद्धितैषिसुगतः कुमारः कुशलागमः ।। ९८।।

हिरण्यवर्णो ज्योतिष्मान्नानाभूतधरो ध्वनिः ।
अरोगो नियमाध्यक्शो विश्वामित्रो द्विजोत्तमः ।। ९९।।

बृहज्योतिः सुधामा च महाज्योतिरनुत्तमः ।
मातामहो मातरिश्वा नभस्वान्नागहारधृक ।। १००।।

पुलस्त्यः पुलहो अगस्त्यो जातूकर्ण्यः पराशरः ।
निरावरणधर्मघ्य़ो विरिञ्चो विष्टरश्रवाः ।। १०१।।

आत्मभूरनिरुद्धो।अत्रि घ्य़ानमूर्तिर्महायशाः ।
लोकचूडामणिर्वीरश्चण्डसत्यपराक्रमः ।। १०२।।

व्यालकल्पो महाकल्पो महावृक्शः कलाधरः ।
अलंकरिष्णुस्त्वचलो रोचिष्णुर्विक्रमोत्तमः ।। १०३।।

आशुशब्दपतिर्वेगी प्लवनः शिखिसारथिः ।
असंसृष्टो।अतिथिः शक्रः प्रमाथी पापनाशनः ।। १०४।।

वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः ।
जर्यो जराधिशमनो लोहितश्च तनूनपात ।। १०५।।

पृषदश्वो नभोयोनिः सुप्रतीकस्तमिस्रहा ।
निदाघस्तपनो मेघः पक्शः परपुरञ्जयः ।। १०६।।

मुखानिलः सुनिष्पन्नः सुरभिः शिशिरात्मकः ।
वसन्तो माधवो ग्रीष्मो नभस्यो बीजवाहनः ।। १०७।।

अङ्गिरामुनिरात्रेयो विमलो विश्ववाहनः ।
पावनः पुरुजिच्छक्रस्त्रिविद्यो नरवाहनः ।। १०८।।

मनो बुद्धिरहंकारः क्शेत्रघ्य़ः क्शेत्रपालकः ।
तेजोनिधिर्घ्य़ाननिधिर्विपाको विघ्नकारकः ।। १०९।।

अधरो।अनुत्तरोघ्य़ेयो ज्येष्ठो निःश्रेयसालयः ।
शैलो नगस्तनुर्दोहो दानवारिररिन्दमः ।। ११०।।

चारुधीर्जनकश्चारु विशल्यो लोकशल्यकृत ।
चतुर्वेदश्चतुर्भावश्चतुरश्चतुरप्रियः ।। १११।।

आम्नायो।अथ समाम्नायस्तीर्थदेवशिवालयः ।
बहुरूपो महारूपः सर्वरूपश्चराचरः ।। ११२।।

न्यायनिर्वाहको न्यायो न्यायगम्यो निरञ्जनः ।
सहस्रमूर्धा देवेन्द्रः सर्वशस्त्रप्रभञ्जनः ।। ११३।।

मुण्डो विरूपो विकृतो दण्डी दान्तो गुणोत्तमः ।
पिङ्गलाक्शो।अथ हर्यक्शो नीलग्रीवो निरामयः ।। ११४।।

सहस्रबाहुः सर्वेशः शरण्यः सर्वलोकभृत ।
पद्मासनः परंज्योतिः परावरफलप्रदः ।। ११५।।

पद्मगर्भो महागर्भो विश्वगर्भो विचक्शणः ।
परावरघ्य़ो बीजेशः सुमुखः सुमहास्वनः ।। ११६।।

देवासुरगुरुर्देवो देवासुरनमस्कृतः ।
देवासुरमहामात्रो देवासुरमहाश्रयः ।। ११७।।

देवादिदेवो देवर्षिर्देवासुरवरप्रदः ।
देवासुरेश्वरो दिव्यो देवासुरमहेश्वरः ।। ११८।।

सर्वदेवमयो।अचिन्त्यो देवतात्मात्मसम्भवः ।
ईड्यो।अनीशः सुरव्याघ्रो देवसिंहो दिवाकरः ।। ११९।।

विबुधाग्रवरश्रेष्ठः सर्वदेवोत्तमोत्तमः ।
शिवघ्य़ानरतः श्रीमान शिखिश्रीपर्वतप्रियः ।। १२०।।

जयस्तम्भो विशिष्टम्भो नरसिंहनिपातनः ।
ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः ।। १२१।।

नन्दी नन्दीश्वरो नग्नो नग्नव्रतधरः शुचिः ।
लिङ्गाध्यक्शः सुराध्यक्शो युगाध्यक्शो युगावहः ।। १२२।।

स्ववशः सवशः स्वर्गः स्वरः स्वरमयः स्वनः ।
बीजाध्यक्शो बीजकर्ता धनकृद्धर्मवर्धनः ।। १२३।।

दम्भो।अदम्भो महादम्भः सर्वभूतमहेश्वरः ।
श्मशाननिलयस्तिष्यः सेतुरप्रतिमाकृतिः ।। १२४।।

लोकोत्तरस्फुटालोकस्त्र्यम्बको नागभूषणः ।
अन्धकारिर्मखद्वेषी विष्णुकन्धरपातनः ।। १२५।।

वीतदोषो।अक्शयगुणो दक्शारिः पूषदन्तहृत ।
धूर्जटिः खण्डपरशुः सकलो निष्कलो।अनघः ।। १२६।।

आधारः सकलाधारः पाण्डुराभो मृडो नटः ।
पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः ।। १२७।।

सामगेयः प्रियकरः पुण्यकीर्तिरनामयः ।
मनोजवस्तीर्थकरो जटिलो जीवितेश्वरः ।। १२८।।

जीवितान्तकरो नित्यो वसुरेता वसुप्रियः ।
सद्गतिः सत्कृतिः सक्तः कालकण्ठः कलाधरः ।। १२९।।

मानी मान्यो महाकालः सद्भूतिः सत्परायणः ।
चन्द्रसञ्जीवनः शास्ता लोकगूढो।अमराधिपः ।। १३०।।

लोकबन्धुर्लोकनाथः कृतघ्य़ः कृतिभूषणः ।
अनपाय्यक्शरः कान्तः सर्वशास्त्रभृतां वरः ।। १३१।।

तेजोमयो द्युतिधरो लोकमायो।अग्रणीरणुः ।
शुचिस्मितः प्रसन्नात्मा दुर्जयो दुरतिक्रमः ।। १३२।।

ज्योतिर्मयो निराकारो जगन्नाथो जलेश्वरः ।
तुम्बवीणी महाकायो विशोकः शोकनाशनः ।। १३३।।

त्रिलोकात्मा त्रिलोकेशः शुद्धः शुद्धिरथाक्शजः ।
अव्यक्त लक्षणों अव्यक्तो व्यक्ताव्यक्तो विशाम्पतिः ।।१३४।।

वरशीलो वरतुलो मानो मानधनो मयः ।
ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्यमः ।। १३५।।

वेधा धाता विधाता च अत्ता हर्ता चतुर्मुखः ।
कैलासशिखरावासी सर्वावासी सतां गतिः ।। १३६।।

हिरण्यगर्भो हरिणः पुरुषः पूर्वजः पिता ।
भूतालयो भूतपतिर्भूतिदो भुवनेश्वरः ।। १३७।।

संयोगी योगविद्ब्रह्मा ब्रह्मण्यो ब्राह्मणप्रियः ।
देवप्रियो देवनाथो देवघ्य़ो देवचिन्तकः ।। १३८।।

विषमाक्शः कलाध्यक्शो वृषाङ्को वृषवर्धनः ।
निर्मदो निरहंकारो निर्मोहो निरुपद्रवः ।। १३९।।

दर्पहा दर्पितो दृप्तः सर्वर्तुपरिवर्तकः ।
सप्तजिह्वः सहस्रार्चिः स्निग्धः प्रकृतिदक्शिणः ।। १४०।।

भूतभव्यभवन्नाथः प्रभवो भ्रान्तिनाशनः ।
अर्थो।अनर्थो महाकोशः परकार्यैकपण्डितः ।। १४१।।

निष्कण्टकः कृतानन्दो निर्व्याजो व्याजमर्दनः ।
सत्त्ववान्सात्त्विकः सत्यकीर्तिस्तम्भकृतागमः ।। १४२।।

अकम्पितो गुणग्राही नैकात्मा नैककर्मकृत ।
सुप्रीतः सुमुखः सूक्श्मः सुकरो दक्शिणो।अनलः ।। १४३।।

स्कन्धः स्कन्धधरो धुर्यः प्रकटः प्रीतिवर्धनः ।
अपराजितः सर्वसहो विदग्धः सर्ववाहनः ।। १४४।।

अधृतः स्वधृतः साध्यः पूर्तमूर्तिर्यशोधरः ।
वराहशृङ्गधृग्वायुर्बलवानेकनायकः ।। १४५।।

श्रुतिप्रकाशः श्रुतिमानेकबन्धुरनेकधृक ।
श्रीवल्लभशिवारम्भः शान्तभद्रः समञ्जसः ।। १४६।।

भूशयो भूतिकृद्भूतिर्भूषणो भूतवाहनः ।
अकायो भक्तकायस्थः कालघ्य़ानी कलावपुः ।। १४७।।

सत्यव्रतमहात्यागी निष्ठाशान्तिपरायणः ।
परार्थवृत्तिर्वरदो विविक्तः श्रुतिसागरः ।। १४८।।

अनिर्विण्णो गुणग्राही कलङ्काङ्कः कलङ्कहा ।
स्वभावरुद्रो मध्यस्थः शत्रुघ्नो मध्यनाशकः ।। १४९।।

शिखण्डी कवची शूली चण्डी मुण्डी च कुण्डली ।
मेखली कवची खड्गी मायी संसारसारथिः ।। १५०।।

अमृत्युः सर्वदृक सिंहस्तेजोराशिर्महामणिः ।
असंख्येयो अप्रमेयात्मा वीर्यवान्कार्यकोविदः ।। १५१।।

वेद्यो वेदार्थविद्गोप्ता सर्वाचारो मुनीश्वरः ।
अनुत्तमो दुराधर्षो मधुरः प्रियदर्शनः ।। १५२।।

सुरेशः शरणं सर्वः शब्दब्रह्मसतां गतिः ।
कालभक्शः कलङ्कारिः कङ्कणीकृतवासुकिः ।। १५३।।

महेष्वासो महीभर्ता निष्कलङ्को विशृङ्खलः ।
द्युमणिस्तरणिर्धन्यः सिद्धिदः सिद्धिसाधनः ।। १५४।।

निवृत्तः संवृतः शिल्पो व्यूढोरस्को महाभुजः ।
एकज्योतिर्निरातङ्को नरो नारायणप्रियः ।। १५५।।

निर्लेपो निष्प्रपञ्चात्मा निर्व्यग्रो व्यग्रनाशनः ।
स्तव्यस्तवप्रियः स्तोता व्यासमूर्तिरनाकुलः ।। १५६।।

निरवद्यपदोपायो विद्याराशिरविक्रमः ।
प्रशान्तबुद्धिरक्शुद्रः क्शुद्रहा नित्यसुन्दरः ।। १५७।।

धैर्याग्र्यधुर्यो धात्रीशः शाकल्यः शर्वरीपतिः ।
परमार्थगुरुर्दृष्टिर्गुरुराश्रितवत्सलः ।। १५८।।

रसो रसघ्य़ः सर्वघ्य़ः सर्वसत्त्वावलम्बनः ।
सूत उवाच:-
एवं नाम्नां सहस्रेण तुष्टाव वृषभध्वजम ।। १५९।।

स्नापयामास च विभुः पूजयामास पङ्कजैः ।
परीक्शार्थं हरेः पूजाकमलेषु महेश्वरः ।। १६०।।

गोपयामासकमलं तदैकं भुवनेश्वरः ।
हृतपुष्पो हरिस्तत्र किमिदं त्वभ्यचिन्तयन ।। १६१।।

घ्य़ात्वा स्वनेत्रमुद्धृत्य सर्वसत्त्वावलम्बनम ।
पूजयामास भावेन नाम्ना तेन जगद्गुरुम ।। १६२।।

ततस्तत्र विभुर्दृष्ट्वा तथाभूतं हरो हरिम ।
तस्मादवतताराशु मण्डलात्पावकस्य च ।। १६३।।

कोटिभास्करसंकाशं जटामुकुटमण्डितम ।
ज्वालामालावृतं दिव्यं तीक्श्णदंष्ट्रं भयङ्करम ।। १६४।।

शूलटङ्कगदाचक्रकुन्तपाशधरं हरम ।
वरदाभयहस्तं च दीपिचर्मोत्तरीयकम ।। १६५।।

इत्थम्भूतं तदा दृष्ट्वा भवं भस्मविभूषितम ।
हृष्टो नमश्चकाराशु देवदेवं जनार्दनः ।। १६६।।

दुद्रुवुस्तं परिक्रम्य सेन्द्रा देवास्त्रिलोचनम ।
चचाल ब्रह्मभुवनं चकम्पे च वसुन्धरा ।। १६७।।

ददाह तेजस्तच्छम्भोः प्रान्तं वै शतयोजनम ।
अधस्ताच्चोर्ध्वतश्चैव हाहेत्यकृत भूतले ।। १६८।।

तदा प्राह महादेवः प्रहसन्निव शङ्करः ।
सम्प्रेक्श्य प्रणयाद्विष्णुं कृताञ्जलिपुटं स्थितम ।। १६९।।

घ्य़ातं मयेदमधुना देवकार्यं जनार्दन ।
सुदर्शनाख्यं चक्रं च ददामि तव शोभनम ।। १७०।।

यद्रूपं भवता दृष्टं सर्वलोकभयङ्करम ।
हिताय तव यत्नेन तव भावाय सुव्रत ।। १७१।।

शान्तं रणाजिरे विष्णो देवानां दुःखसाधनम ।
शान्तस्य चास्त्रं शान्तं स्याच्छान्तेनास्त्रेण किं फलम ।।१७२।।

शान्तस्य समरे चास्त्रं शान्तिरेव तपस्विनाम ।
योद्धुः शान्त्या बलच्छेदः परस्य बलवृद्धिदः ।। १७३।।

देवैरशान्तैर्यद्रूपं मदीयं भावयाव्ययम ।
किमायुधेन कार्यं वै योद्धुं देवारिसूदन ।। १७४।।

क्शमा युधि न कार्यं वै योद्धुं देवारिसूदन ।
अनागते व्यतीते च दौर्बल्ये स्वजनोत्करे ।। १७५।।

अकालिके त्वधर्मे च अनर्थेवारिसूदन ।
एवमुक्त्वा ददौ चक्रं सूर्यायुतसमप्रभम ।। १७६।।

नेत्रं च नेता जगतां प्रभुर्वै पद्मसन्निभम ।
तदाप्रभृति तं प्राहुः पद्माक्शमिति सुव्रतम ।। १७७।।

दत्त्वैनं नयनं चक्रं विष्णवे नीललोहितः ।
पस्पर्श च कराभ्यां वै सुशुभाभ्यामुवाच ह ।। १७८।।

वरदोहं वरश्रेष्ठ वरान्वरय चेप्सितान ।
भक्त्या वशीकृतो नूनं त्वयाहं पुरुषोत्तम ।। १७९।।

इत्युक्तो देवदेवेन देवदेवं प्रणम्य तम ।
त्वयि भक्तिर्महादेव प्रसीद वरमुत्तमम ।। १८०।।

नान्यमिच्छामि भक्तानामार्तयो नास्ति यत्प्रभो ।
तच्छ्रुत्वा वचनं तस्य दयावान सुतरां भवः ।। १८१।।

पस्पर्श च ददौ तस्मै श्रद्धां शीतांशुभूषणः ।
प्राह चैवं महादेवः परमात्मानमच्युतम ।। १८२।।

मयि भक्तश्च वन्द्यश्च पूज्यश्चैव सुरासुरैः ।
भविष्यति न संदेहो मत्प्रसादात्सुरोत्तम ।। १८३।।

यदा सती दक्शपुत्री विनिन्द्येव सुलोचना ।
मातरं पितरं दक्शं भविष्यति सुरेश्वरी ।। १८४।।

दिव्या हैमवती विष्णो तदा त्वमपि सुव्रत ।
भगिनीं तव कल्याणीं देवीं हैमवतीमुमाम ।। १८५।।

नियोगाद्ब्रह्मणः साध्वीं प्रदास्यसि ममैव ताम ।
मत्सम्बन्धी च लोकानां मध्ये पूज्यो भविष्यसि ।। १८६।।

मां दिव्येन च भावेन तदा प्रभृति शङ्करम ।
द्रक्श्यसे च प्रसन्नेन मित्रभूतमिवात्मना ।। १८७।।

इत्युक्त्वान्तर्दधे रुद्रो भगवान्नीललोहितः ।
जनार्दनोपि भगवान्देवानामपि सन्निधौ ।। १८८।।

अयाचत महादेवं ब्रह्माणं मुनिभिः समम ।
मया प्रोक्तं स्तवं दिव्यं पद्मयोने सुशोभनम ।। १८९।।

यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान ।
प्रतिनाम्नि हिरण्यस्य दत्तस्य फलमाप्नुयात ।। १९०।।

अश्वमेधसहस्रेण फलं भवति तस्य वै ।
घृताद्यैः स्नापयेद्रुद्रं स्थाल्या वै कलशैः शुभैः ।।१९१।।

नाम्नां सहस्रेणानेन श्रद्धया शिवमीश्वरम ।
सोपि यघ्य़सहस्रस्य फलं लब्ध्वा सुरेश्वरैः ।। १९२।।

पूज्यो भवति रुद्रस्य प्रीतिर्भवति तस्य वै ।
तथास्त्विति तथा प्राह पद्मयोनेर्जनार्दनम ।। १९३।।

जग्मतुः प्रणिपत्यैनं देवदेवं जगद्गुरुम ।
तस्मान्नाम्नां सहस्रेण पूजयेदनघो द्विजाः ।। १९४।।

जपेन्नाम्नां सहस्रं च स याति परमां गतिम ।। १९५।।

आपके सुझावों का स्वागत है, कृपया अपना सुझाव हमें भेजें ।। Please send your corrections.

।। इति श्रीलिङ्गमहापुराणे पूर्वभागे सहस्रनामभिः पूजनाद्विष्णुचक्रलाभो नामाष्टनवतितमोध्यायः ।।

LEAVE A REPLY

Please enter your comment!
Please enter your name here