द्वितीय स्कन्धः ।। अथ षष्ठोऽध्यायः।। BHAGWAT PURAN.

0
।। श्री राधाकृष्णाभ्याम् नम: ।।  ।। श्रीमद्भागवत महापुराणम् ।।।। द्वितीय स्कन्धः ।।  ।। अथ षष्ठोऽध्यायः ।।ब्रह्मोवाचवाचां वह्नेर्मुखं क्षेत्रं छन्दसां सप्त धातवःहव्यकव्यामृतान्नानां जिह्वा सर्वरसस्य च...

द्वितीय स्कन्धः ।। अथ सप्तमोऽध्यायः।। BHAGWAT PURAN.

0
।। श्री राधाकृष्णाभ्याम् नम: ।।  ।। श्रीमद्भागवत महापुराणम् ।।।। द्वितीय स्कन्धः ।।  ।। अथ सप्तमोऽध्यायः ।।ब्रह्मोवाचयत्रोद्यतः क्षितितलोद्धरणाय बिभ्रत्क्रौडीं तनुं सकलयज्ञमयीमनन्तःअन्तर्महार्णव उपागतमादिदैत्यंतं दंष्ट्रयाद्रिमिव वज्रधरो ददार...

द्वितीय स्कन्धः ।। अथ अष्टमोऽध्यायः।। BHAGWAT PURAN.

0
।। श्री राधाकृष्णाभ्याम् नम: ।।  ।। श्रीमद्भागवत महापुराणम् ।।।। द्वितीय स्कन्धः ।।  ।। अथ अष्टमोऽध्यायः ।।राजोवाचब्रह्मणा चोदितो ब्रह्मन्गुणाख्यानेऽगुणस्य चयस्मै यस्मै यथा प्राह नारदो देवदर्शनः...

द्वितीय स्कन्धः ।। अथ नवमोऽध्यायः।। BHAGWAT PURAN.

0
।। श्री राधाकृष्णाभ्याम् नम: ।।  ।। श्रीमद्भागवत महापुराणम् ।।।। द्वितीय स्कन्धः ।।  ।। अथ नवमोऽध्यायः ।।श्रीशुक उवाचआत्ममायामृते राजन्परस्यानुभवात्मनःन घटेतार्थसम्बन्धः स्वप्नद्रष्टुरिवाञ्जसा 1श्रीशुकदेवजी ने कहा ---...

द्वितीय स्कन्धः ।। अथ दशमोऽध्यायः।। BHAGWAT PURAN.

0
।। श्री राधाकृष्णाभ्याम् नम: ।।  ।। श्रीमद्भागवत महापुराणम् ।।।। द्वितीय स्कन्धः ।।  ।। अथ दशमोऽध्यायः ।।श्रीशुक उवाचअत्र सर्गो विसर्गश्च स्थानं पोषणमूतयःमन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः 1श्रीशुकदेवजी...

Dvitiya Skandh

0
error: Content is protected !!