Bhagwan Ki Stuti Devon Dwara

ब्रह्मादी देवो द्वारा स्तुति-रामचरितमानस।।

0
ब्रह्मादी देवो द्वारा स्तुति।। - रामचरितमानस।। Bhagwan Ki Stuti Devon Dwara. शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं, विश्वाधारं गगनसदृशं मेघवर्णम् शुभाङ्गम्। लक्ष्मीकान्तम् कमलनयनं योगिभिध्यार्नगम्यम्, वंदे विष्णुम् भवभयहरं सर्वलोकैकनाथम्।। जय जय सुरनायक जन सुखदायक प्रनतपाल भगवंता, गो द्विज हितकारी जय असुरारी सिंधुसुता प्रिय...
Narasinha Stotram

ऋणमोचन श्रीनृसिंह स्तोत्रम्।।

0
अथ ऋणमोचनम् श्रीनृसिंह स्तोत्रम् (श्रीनृसिंहपुराणे)।। Rinamochan Narasinha Stotram. जय श्रीमन्नारायण, मित्रों, भगवान नरसिंह की कृपा से इस स्तोत्र का पाठ करने वाला व्यक्ति अपने हर प्रकार के ऋणों से मुक्त हो जाता है और अतुलनीय धनसंपदा...
Garuda kavacham

अथ श्री गरुड कवचम्।।

0
सर्प-कालसर्प एवं ग्रह दोष निवारक - श्री गरुड कवचम्।। Garuda kavacham. जय श्रीमन्नारायण, मित्रों, इस गरुण कवच को प्रातः स्नान करके जो कोई व्यक्ति भी पाठ करता है उसके जीवन से हर प्रकार के विष दोष...
Kary Sidhi Sudarshana kavach

सर्वकार्यसिद्धि हेतु श्रीसुदर्शन कवचम्।।

0
सर्वकार्यसिद्धि हेतु श्रीसुदर्शन कवचम्।। Kary Sidhi Sudarshana kavach. सर्वकार्यसिद्धयर्थे श्रीसुदर्शन कवचम्।। विनियोग:- ॐ अस्य श्री सुदर्शनकवचमालामन्त्रस्य। श्रीलक्ष्मीनृसिंहः परमात्मा देवता। मम सर्वकार्यसिद्धयर्थे जपे विनियोगः।। अथ करन्यास:- ॐ क्ष्रां अङ्गुष्ठाभ्यां नमः। ॐ ह्रीं तर्जनीभ्यां नमः। ॐ श्रीं मध्यमाभ्यां नमः। ॐ...
Pretbadha Nivarak Sudarshana kavacha

प्रेतबाधा निवारक श्रीसुदर्शन कवचम्।।

0
प्रेतबाधा निवारक श्रीसुदर्शन कवचम्।। Pretbadha Nivarak Sudarshana kavacha. जय श्रीमन्नारायण, मित्रों, किसी भी प्रकार की ऊपरी बाधा, अला-बला, भूत, भूतिनी, यक्षिणी, प्रेतिनी किसी भी तरह की उपरी विपत्ति में सुदर्शन कवच रक्षा करता है। यह अद्वितीय...
Shri Sudarshana kavacham

भृगु संहितोक्तम्-श्रीसुदर्शन कवचम्।।

0
भृगु संहितोक्तम्-श्रीसुदर्शन कवचम्।। Shri Sudarshana kavacham. अथ श्रीसुदर्शन कवचम्।। प्रसीद भगवन् ब्रह्मन् सर्वमन्त्रज्ञ नारद। सौदर्शनं तु कवचं पवित्रं ब्रूहि तत्वतः॥१॥ नारद उवाच:- श्रुणुश्वेह द्विजश्रेष्ठ पवित्रं परमाद्भुतम्। सौदर्शनं तु कवचं दृष्टाऽदृष्टार्थ साधकम्॥२॥ कवचस्यास्य ऋषिर्ब्रह्मा छन्दोनुष्टुप् तथा स्मृतम्। सुदर्शन महाविष्णुर्देवता सम्प्रचक्षते॥३॥ ह्रां बीजं शक्तिरद्रोक्ता ह्रीं...
Apmrityu Har Shri Nrisimha Kavacham

अपमृत्युहरं श्रीनृसिंह कवचम्।।

0
अपमृत्युहरं श्रीनृसिंहकवचम्।। Apmrityu Har Shri Nrisimha Kavacham. अथापरं प्रवक्ष्यामि ह्यल्पमृत्यु हरंपरम्। उपायं यत्कृतेनाङ्ग शीघ्रं मृत्युर्निवर्तते॥१॥ नृसिंहकवचं नाम स्तोत्रं परमदुर्लभम्। यस्य धारणया क्षिप्रमल्पमृत्युर्विनश्यति॥२॥ अरुण उवाच - भगवन्देवदेवेश कृपया परयाऽधुना। नृसिंहकवचं दिव्यं गुह्यं भक्ताय मे वद॥३॥ सूर्य उवाच - श्रुणु पुत्र प्रवक्ष्यामि नृसिंहकवचं शुभम्। यस्य विज्ञानमात्रेण...
Vishnoh Pratah Smaran

श्रीविष्णोः प्रातःस्मरणम् ।।

0
।। अथ श्रीविष्णोः प्रातःस्मरणम् ।। Shri Vishnoh Pratah Smaran Shloka. प्रातः स्मरामि भवभीतिमहार्तिशान्त्यै नारायणं गरुडवाहनमब्जनाभम् । ग्राहाभिभूतवरवारणमुक्तिहेतुं चक्रायुधं तरुणवारिजपत्रनेत्रम् ॥ १॥ प्रातर्नमामि मनसा वचसा च मूर्ध्ना पादारविन्दयुगलं परमस्य पुंसः । नारायणस्य नरकार्णवतारणस्य पारायणप्रवणविप्रपरायणस्य ॥ २॥ प्रातर्भजामि भजतामभयङ्करं तं प्राक्सर्वजन्मकृतपापभयापहत्यै । यो ग्राहवक्त्रपतिताङ्घ्रिगजेन्द्रघोर- शोकप्रणाशनकरो धृतशङ्खचक्रः ॥ ३॥ ॥...

अथ श्रीकृष्ण द्वादश मञ्जरी ।। Shri Krishna Dwadasha Manjari.

0
अथ श्रीकृष्ण द्वादश मञ्जरी - श्री श्रीधरवेंकटेशार्येण कृता ।।दुराशान्धो-ऽमुष्मिन्विषय-विसरावर्तजठरेतृणच्छन्ने कूपे तृणकबललुब्धः पशुरिव ।पतित्वा खिद्येऽसावगतिरित उद्धृत्य कलयेःकदा मां कृष्ण त्वत्पदकमललाभेन सुखितम् ॥ १॥कथंचि-द्यच्चित्ते कमलभव-कामान्तकमुखाःवहन्तो मज्जन्ति स्वय-मनवधौ हर्षजलधौ ।क्व तद्दिव्य-श्रीमच्चरणकमलं कृष्ण भवतःक्व चाहं तत्रेहा मम शुन...
Krishna Dwadasha Nama

श्रीकृष्ण द्वादश नाम स्तोत्रम्।।

1
श्रीकृष्ण द्वादश नाम स्तोत्रम् ।। Shri Krishna Dwadasha Nama Stotram. श्रीकृष्ण उवाच ।। किं ते नामसहस्रेण विज्ञातेन तवाऽर्जुन । तानि नामानि विज्ञाय नरः पापैः प्रमुच्यते ॥ १॥ प्रथमं तु हरिं विन्द्याद् द्वितीयं केशवं तथा । तृतीयं पद्मनाभं च चतुर्थं...
error: Content is protected !!