नारायणीयम् । भाग – 68. गोपियों का प्रभु के साथ आना ।। SANSTHANAM.

0
नारायणीयम् । भाग - 68. गोपियों का प्रभु के साथ आना ।। SANSTHANAM.तव विलोकनाद्गोपिकाजनाः प्रमदसङ्कुलाः पङ्कजेक्षण ।अमृतधारया सम्प्लुता इव स्तिमिततां दधुस्त्वत्पुरोगताः ॥ ६८-१॥तदनु काचन...

नारायणीयम् । भाग – 69. रासक्रीडा ।। SANSTHANAM.

0
नारायणीयम् । भाग - 69. रासक्रीडा ।। SANSTHANAM.केशपाशधृतपिञ्छिकावितति सञ्चलन्मकरकुण्डलंहारजालवनमालिकाललितमङ्गरागघनसौरभम् ।पीतचेलधृतकाञ्चिकाञ्चितमुदञ्चदंशुमणिनूपुरंरासकेलिपरिभूषितं तव हि रूपमीश कलयामहे ॥ ६९-१॥तावदेव कृतमण्डने कलितकञ्चुलीककुचमण्डलेगण्डलोलमणिकुण्डले युवतिमण्डलेऽथ परिमण्डले ।अन्तरा सकलसुन्दरीयुगलमिन्दिरारमण सञ्चरन्मञ्जुलां तदनु...

नारायणीयम् । भाग – 70. सुदर्शन की मुक्ति ।। SANSTHANAM.

0
नारायणीयम् । भाग - 70. सुदर्शन की मुक्ति ।। SANSTHANAM.इति त्वयि रसाकुलं रमितवल्लभे वल्लवाःकदापि पुनरम्बिकाकमितुरम्बिकाकानने ।समेत्य भवता समं निशि निषेव्य दिव्योत्सवंसुखं सुषुवुरग्रसीद्‍व्रजपमुग्रनागस्तदा ॥ ७०-१॥समुन्मुखमथोन्मुकैरभिहतेऽपि...

नारायणीयम् । भाग – 71. केशी और ब्योमासुर का वध ।। SANSTHANAM.

0
नारायणीयम् । भाग - 71. केशी और ब्योमासुर का वध ।। SANSTHANAM.यत्नेषु सर्वेष्वपि नावकेशी केशी स भोजेशितुरिष्टबन्धुः ।त्वं सिन्धुजावाप्य इतीव मत्वा सम्प्राप्तवान्सिन्धुजवाजिरूपः ॥ ७१-१॥गन्धर्वतामेष...

नारायणीयम् । भाग – 72. अक्रूर का गोकुल यात्रा ।। SANSTHANAM.

0
नारायणीयम् । भाग - 72. अक्रूर का गोकुल यात्रा ।। SANSTHANAM.कंसोऽथ नारदगिरा व्रजवासिनं त्वामाकर्ण्य दीर्णहृदयः स हि गान्दिनेयम् ।आहूय कार्मुकमखच्छलतो भवन्तमानेतुमेनमहिनोदहिनाथशायिन् ॥ ७२-१॥अक्रूर एष...

नारायणीयम् । भाग – 73. प्रभु मथुरा के लिए रवाना।। SANSTHANAM.

0
नारायणीयम् । भाग - 73. प्रभु मथुरा के लिए रवाना।। SANSTHANAM.निशमय्य तवाथ यानवार्तां भृशमार्ताः पशुपालबालिकास्ताः ।किमिदं किमिदं कथन्न्वितीमाः समवेताः परिदेवितान्यकुर्वन् ॥ ७३-१॥करुणानिधिरेषु नन्दसूनुः कथमस्मान्विसृजेदनन्यनाथाः...

नारायणीयम् । भाग – 74.मथुरा में भगवान का प्रवेश ।। SANSTHANAM.

0
नारायणीयम् । भाग - 74.मथुरा में भगवान का प्रवेश ।। SANSTHANAM.सम्प्राप्तो मथुरां दिनार्धविगमे तत्रान्तरस्मिन्वस-न्नारामे विहिताशनः सखिजनैर्यातः पुरीमीक्षितुम् ।प्रापो राजपथं चिरश्रुतिधृतव्यालोककौतूहल-स्त्रीपुंसोद्यदगण्यपुण्यनिगलैराकृष्यमाणो नु किम् ॥ ७४-१॥त्वत्पादद्दुतिवत्सरागसुभगास्त्वन्मूर्तिवद्योषितःसम्प्राप्ता...

नारायणीयम् । भाग – 75. कंस की हत्या ।। SANSTHANAM.

0
नारायणीयम् । भाग - 75. कंस की हत्या ।। SANSTHANAM.प्रातः सन्त्रस्तभोजक्षितिपतिवचसा प्रस्तुते मल्लतूर्येसङ्घे राज्ञां च मञ्चानभिययुषि गते नन्दगोपेऽपि हर्म्यम् ।कंसे सौधाधिरूढे त्वमपि सहबलः सानुगश्चारुवेषोरङ्गद्वारं...

नारायणीयम् । भाग – 76. उद्धव के द्वारा गोपियों को सन्देश भेजना ।। SANSTHANAM.

0
नारायणीयम् । भाग - 76. उद्धव के द्वारा गोपियों को सन्देश भेजना ।। SANSTHANAM.गत्वा सान्दीपनिमथ चतुष्षष्टिमात्रैरहोभिःसर्वज्ञस्त्वं सह मुसलिना सर्वविद्यां गृहीत्वा ।पुत्रं नष्टं यमनिलयनादाहृतं दक्षिणार्थंदत्त्वा...

नारायणीयम् । भाग – 77. जरासन्ध से युद्ध ।। SANSTHANAM.

0
नारायणीयम् । भाग - 77. जरासन्ध से युद्ध ।। SANSTHANAM.सैरन्ध्र्यास्तदनु चिरं स्मरातुरायायातोऽभूः सललितमुद्धवेन सार्धम् ।आवासं त्वदुपगमोत्सवं सदैवध्यायन्त्याः प्रतिदिनवाससज्जिकायाः ॥ ७७-१॥उपगते त्वयि पूर्णमनोरथांप्रमदसम्भ्रमकम्प्रपयोधराम् ।विविधमाननमादधतीं मुदारहसि...
error: Content is protected !!