नारायणीयम् । भाग – 92. भगवान नारायण ।। SANSTHANAM.

0
नारायणीयम् । भाग - 92. भगवान नारायण ।। SANSTHANAM.वैदैस्सर्वाणि कर्माण्यफलपरतया वर्णितानीति बुध्वातानि त्वय्यर्पितान्येव हि समनुचरन् यानि नैष्कर्म्यमीश ।मा भूद्वेदैर्निषिद्धे कुहचिदपि मनःकर्मवाचाः प्रवृत्ति-र्दुर्वर्ज्जञ्चेदवाप्तं तदपि खलु...

नारायणीयम् । भाग – 96. भगवान नारायण ।। SANSTHANAM.

0
नारायणीयम् । भाग - 96. भगवान नारायण ।। SANSTHANAM.त्रैगुण्याद्भिन्नरूपं भवति हि भुवने हीनमध्योत्तमं यत्-ज्ञानं श्रद्धा च कर्ता वसतिरपि सुखं कर्म चाहारभेदाः ।त्वत्क्षेत्रत्वन्निषेवादि तु यदिह...

नारायणीयम् । भाग – 65. बाँसुरी सुन कर गोपियों का कृष्ण के पास...

0
नारायणीयम् । भाग -  65. बाँसुरी सुन कर गोपियों का कृष्ण के पास आना ।। SANSTHANAM.गोपीजनाय कथितं नियमावसानेमारोत्सवं त्वमथ साधयितुं प्रवृत्तः ।सान्द्रेण चान्द्रमहसा शिशिरीकृताशेप्रापूरयो...

नारायणीयम् । भाग – 64. Crowning As Govinda.।। SANSTHANAM.

0
नारायणीयम् । भाग - 64. Crowning As Govinda. SANSTHANAM.आलोक्य शैलोद्धरणादिरूपं प्रभावमुच्चैस्तव गोपलोकाः ।विश्वेश्वरं त्वामभिमत्य विश्वे नन्दः भवज्जातकमन्वपृच्छन् ॥ ६४-१॥गर्गोदितो निर्गदितो निजाय वर्गाय तातेन तव...

नारायणीयम् । भाग – 78. रुक्मिणी स्वयम्बर ।। SANSTHANAM.

0
नारायणीयम् । भाग - 78. रुक्मिणी स्वयम्बर ।। SANSTHANAM.त्रिदशवर्धकिवर्धितकौशलं त्रिदशदत्तसमस्तविभूतिमत् ।जलधिमध्यगतं त्वमभूषयो नवपुरं वपुरञ्चितरोचिषा ॥ ७८-१॥ददुषि रेवतभूभृति रेवतीं हलभृते तनयां विधिशासनात् ।महितमुत्सवघोषमपूपुषः समुदितैर्मुदितैः सह...

नारायणीयम् । भाग – 72. अक्रूर का गोकुल यात्रा ।। SANSTHANAM.

0
नारायणीयम् । भाग - 72. अक्रूर का गोकुल यात्रा ।। SANSTHANAM.कंसोऽथ नारदगिरा व्रजवासिनं त्वामाकर्ण्य दीर्णहृदयः स हि गान्दिनेयम् ।आहूय कार्मुकमखच्छलतो भवन्तमानेतुमेनमहिनोदहिनाथशायिन् ॥ ७२-१॥अक्रूर एष...

नारायणीयम् । भाग – 63. गोवर्धन धारण लीला ।। SANSTHANAM.

0
नारायणीयम् । भाग - 63. गोवर्धन धारण लीला ।। SANSTHANAM.ददृशिरे किल तत्क्षणमक्षतस्तनितजृम्भितकम्पितदिक्तटाः ।सुषमया भवदङ्गतुलां गता व्रजपदोपरि वारिधरास्त्वया ॥ ६३-१॥विपुलकरकमिश्रैस्तोयधारानिपातै-र्दिशि दिशि पशुपानां मण्डले दण्ड्यमाने ।कुपितहरिकृतान्नः...

नारायणीयम् । भाग – 75. कंस की हत्या ।। SANSTHANAM.

0
नारायणीयम् । भाग - 75. कंस की हत्या ।। SANSTHANAM.प्रातः सन्त्रस्तभोजक्षितिपतिवचसा प्रस्तुते मल्लतूर्येसङ्घे राज्ञां च मञ्चानभिययुषि गते नन्दगोपेऽपि हर्म्यम् ।कंसे सौधाधिरूढे त्वमपि सहबलः सानुगश्चारुवेषोरङ्गद्वारं...

नारायणीयम् । भाग – 83. भगवान नारायण ।। SANSTHANAM.

0
नारायणीयम् । भाग - 83. भगवान नारायण ।। SANSTHANAM.रामेऽथगोकुलगते प्रमदाप्रसक्ते हूतानुपेतयमुनादमने मदान्धे ।स्वैरं समारमति सेवकवादमूढो दूतं न्ययुङ्क्त तव पौण्ड्रकवासुदेवः ॥ ८३-१नारायणोऽहमवतीर्ण इहास्मि भूमौधत्से किल...

नारायणीयम् । भाग – 99. भगवान नारायण ।। SANSTHANAM.

0
नारायणीयम् । भाग - 99. भगवान नारायण ।। SANSTHANAM.विष्णोर्वीर्याणि को वा कथयतु धरणेः कश्च रेणून्मिमीतेयस्यैवाङ्‍घ्रित्रयेण त्रिजगदभिमितं मोदते पूर्णसम्पत् ।योऽसौ विश्वानि धत्ते प्रियमिह परमं धाम...
error: Content is protected !!