नारायणीयम् । भाग – 85. भगवान नारायण ।। SANSTHANAM.

0
नारायणीयम् । भाग - 85. भगवान नारायण ।। SANSTHANAM.ततो मगधभूमृता चिरनिरोधसङ्क्लेशितंशताष्टकयुतायुतद्वितयमीश भूमीभृताम् ।अनाथशरणाय ते कमपि पूरुषं प्राहिणो-दयाचत स मागधक्षपणमेव किं भूयसा ॥ ८५-१॥यियासुरभिमागधं तदनु...

नारायणीयम् । भाग – 91. भगवान नारायण ।। SANSTHANAM.

0
नारायणीयम् । भाग - 91. भगवान नारायण ।। SANSTHANAM.श्रीकृष्ण त्वत्पदोपासनमभयतमं बद्धमिथ्यार्थदृष्टे-र्मर्त्यस्यार्तस्य मन्ये व्यपसरति भयं येन सर्वात्मनैव ।यत्तावत्त्वत्प्रणीतानिह भजनविधीनास्थितो मोहमार्गेधावन्नप्यावृताक्षः स्खलति न कुहचिद्देवदेवाखिलात्मन् ॥ ९१-१॥भूमन्...

नारायणीयम् । भाग – 77. जरासन्ध से युद्ध ।। SANSTHANAM.

0
नारायणीयम् । भाग - 77. जरासन्ध से युद्ध ।। SANSTHANAM.सैरन्ध्र्यास्तदनु चिरं स्मरातुरायायातोऽभूः सललितमुद्धवेन सार्धम् ।आवासं त्वदुपगमोत्सवं सदैवध्यायन्त्याः प्रतिदिनवाससज्जिकायाः ॥ ७७-१॥उपगते त्वयि पूर्णमनोरथांप्रमदसम्भ्रमकम्प्रपयोधराम् ।विविधमाननमादधतीं मुदारहसि...

नारायणीयम् । भाग – 84. भगवान नारायण ।। SANSTHANAM.

0
नारायणीयम् । भाग - 84. भगवान नारायण ।। SANSTHANAM.क्वचिदथ तपनोपरागकाले पुरि निदधत्कृतवर्मकामसूनू ।यदुकुलमहिलावृतः सुतीर्थं समुपगतोऽसि समन्तपञ्चकाख्यम् ॥ ८४-१॥बहुतरजनताहिताय तत्र त्वमपि पुनन्विनिमज्ज्य तीर्थतोयम् ।द्विजगणपरिमुक्तवित्तराशिः सममिलथाः...

नारायणीयम् । भाग – 88. भगवान नारायण ।। SANSTHANAM.

0
नारायणीयम् । भाग - 88. भगवान नारायण ।। SANSTHANAM.प्रागेवाचार्यपुत्राहृतिनिशमनया स्वीयषट्सूनुवीक्षांकाङ्क्षन्त्या मातुरुक्त्या सुतलभुवि बलिं प्राप्य तेनार्चितस्त्वम् ।धातुश्शापाद्धिरण्यान्वितकशिपुभवान्शौरिजान् कंसभग्ना-नानीयैनान् प्रदर्श्य स्वपदमनयथाः पूर्वपुत्रान्मरीचेः ॥ ८८-१॥श्रुतदेव इति श्रुतं...

नारायणीयम् । भाग – 97. भगवान नारायण ।। SANSTHANAM.

0
नारायणीयम् । भाग - 97. भगवान नारायण ।। SANSTHANAM.मार्कण्डेयश्चिरायुस्स खलु पुनरपि त्वत्परः पुष्पभद्रा-तीरे निन्ये तपस्यन्नतुलसुखरतिः षट् तु मन्वन्तराणि ।देवेन्द्रस्सप्तमस्तं सुरयुवतिमरुन्मन्मथैर्मोहयिष्यन्योगोष्मप्लुष्यमाणैर्न तु पुनरशकत्त्वज्जनं निर्जयेत् कः...

नारायणीयम् । भाग – 89. भगवान नारायण ।। SANSTHANAM.

0
नारायणीयम् । भाग - 89. भगवान नारायण ।। SANSTHANAM.रमाजाने जाने यदिह तव भक्तेषु विभवोन सम्पद्यः सद्यस्तदिह मदकृत्त्वादशमिनाम् ।प्रशान्तिं कृत्वैव प्रदिशसि ततः काममखिलंप्रशान्तेषु क्षिप्रं न...

नारायणीयम् । भाग – 69. रासक्रीडा ।। SANSTHANAM.

0
नारायणीयम् । भाग - 69. रासक्रीडा ।। SANSTHANAM.केशपाशधृतपिञ्छिकावितति सञ्चलन्मकरकुण्डलंहारजालवनमालिकाललितमङ्गरागघनसौरभम् ।पीतचेलधृतकाञ्चिकाञ्चितमुदञ्चदंशुमणिनूपुरंरासकेलिपरिभूषितं तव हि रूपमीश कलयामहे ॥ ६९-१॥तावदेव कृतमण्डने कलितकञ्चुलीककुचमण्डलेगण्डलोलमणिकुण्डले युवतिमण्डलेऽथ परिमण्डले ।अन्तरा सकलसुन्दरीयुगलमिन्दिरारमण सञ्चरन्मञ्जुलां तदनु...

नारायणीयम् । भाग – 95. भगवान नारायण ।। SANSTHANAM.

0
नारायणीयम् । भाग - 95. भगवान नारायण ।। SANSTHANAM.त्वं हि ब्रह्मैव साक्षात् परमुरुमहिमन्नक्षराणामकार-स्तारो मन्त्रेषु राज्ञां मनुरसि मुनिषु त्वं भृगुर्नारदोऽपि ।प्रह्लादो दानवानां पशुषु च सुरभिः...

नारायणीयम् । भाग – 94. भगवान नारायण ।। SANSTHANAM.

0
नारायणीयम् । भाग - 94. भगवान नारायण ।। SANSTHANAM.शुद्धा निष्कामधर्मैः प्रवरगुरुगिरा तत्स्वरूपं परं तेशुद्धं देहेन्द्रियादिव्यपगतमखिलव्याप्तमावेदयन्ते।नानात्वस्थौल्यकार्श्यादि तु गुणजवपुस्सङ्गतोऽध्यासितं तेवह्नेर्दारुप्रभेदेष्विव महदणुतादीप्तताशान्ततादि ॥ ९४-१॥आचार्याख्याधरस्थारणिसमनुमिलच्छिष्यरूपोत्तरार-ण्यावेधोद्भासितेन स्फुटतरपरिबोधाग्निना दह्यमाने ।कर्मालीवासनातत्कृततनुभुवनभ्रान्तिकान्तारपूरेदाह्याभावेन...
error: Content is protected !!