प्रथम स्कन्धः ।। अथ षष्ठोऽध्यायः ।। BHAGWAT PURAN.

0
।। श्री राधाकृष्णाभ्याम् नम: ।।  ।। श्रीमद्भागवत महापुराणम् ।।।। प्रथम स्कन्धः ।।  ।। अथ षष्ठोऽध्यायः ।।सूत उवाचएवं निशम्य भगवान्देवर्षेर्जन्म कर्म चभूयः पप्रच्छ तं ब्रह्मन्व्यासः...

प्रथम स्कन्धः ।। अथ सप्तमोऽध्यायः ।। BHAGWAT PURAN.

0
।। श्री राधाकृष्णाभ्याम् नम: ।।  ।। श्रीमद्भागवत महापुराणम् ।।।। प्रथम स्कन्धः ।।  ।। अथ सप्तमोऽध्यायः ।।शौनक उवाचनिर्गते नारदे सूत भगवान्बादरायणःश्रुतवांस्तदभिप्रेतं ततः किमकरोद्विभुः 1   श्रीशौनकजी...

प्रथम स्कन्धः ।। अथ अथाष्टमोऽध्यायः ।। BHAGWAT PURAN.

0
।। श्री राधाकृष्णाभ्याम् नम: ।।  ।। श्रीमद्भागवत महापुराणम् ।।।। प्रथम स्कन्धः ।।  ।। अथ अथाष्टमोऽध्यायः ।।सूत उवाचअथ ते सम्परेतानां स्वानामुदकमिच्छताम्दातुं सकृष्णा गङ्गायां पुरस्कृत्य ययुः...

प्रथम स्कन्धः ।। अथ नवमोऽध्यायः ।। BHAGWAT PURAN.

0
।। श्री राधाकृष्णाभ्याम् नम: ।।  ।। श्रीमद्भागवत महापुराणम् ।।।। प्रथम स्कन्धः ।।  ।। अथ नवमोऽध्यायः ।।सूत उवाचइति भीतः प्रजाद्रोहात्सर्वधर्मविवित्सयाततो विनशनं प्रागाद्यत्र देवव्रतोऽपतत् 1   सूतजी...

प्रथम स्कन्धः ।। अथ दशमोऽध्यायः ।। BHAGWAT PURAN.

0
।। श्री राधाकृष्णाभ्याम् नम: ।।  ।। श्रीमद्भागवत महापुराणम् ।।।। प्रथम स्कन्धः ।।  ।। अथ दशमोऽध्यायः ।।शौनक उवाचहत्वा स्वरिक्थस्पृध आततायिनो युधिष्ठिरो धर्मभृतां वरिष्ठःसहानुजैः प्रत्यवरुद्धभोजनः कथं...

प्रथम स्कन्धः ।। अथ अथैकादशोऽध्यायः ।। BHAGWAT PURAN.

0
।। श्री राधाकृष्णाभ्याम् नम: ।।  ।। श्रीमद्भागवत महापुराणम् ।।।। प्रथम स्कन्धः ।।  ।। अथ अथैकादशोऽध्यायः ।।सूत उवाचआनर्तान्स उपव्रज्य स्वृद्धाञ्जनपदान्स्वकान्दध्मौ दरवरं तेषां विषादं शमयन्निव 1...

प्रथम स्कन्धः ।। अथ द्वादशोऽध्यायः ।। BHAGWAT PURAN.

0
।। श्री राधाकृष्णाभ्याम् नम: ।।  ।। श्रीमद्भागवत महापुराणम् ।।।। प्रथम स्कन्धः ।।  ।। अथ द्वादशोऽध्यायः ।।शौनक उवाचअश्वत्थाम्नोपसृष्टेन ब्रह्मशीर्ष्णोरुतेजसाउत्तराया हतो गर्भ ईशेनाजीवितः पुनः 1     शौनकजी...

प्रथम स्कन्धः ।। अथ त्रयोदशोऽध्यायः ।। BHAGWAT PURAN.

0
।। श्री राधाकृष्णाभ्याम् नम: ।।  ।। श्रीमद्भागवत महापुराणम् ।।।। प्रथम स्कन्धः ।।  ।। अथ त्रयोदशोऽध्यायः ।।सूत उवाचविदुरस्तीर्थयात्रायां मैत्रेयादात्मनो गतिम्ज्ञात्वागाद्धास्तिनपुरं तयावाप्तविवित्सितः 1     सूतजी कहते हैं...

प्रथम स्कन्धः ।। अथ चतुर्दशोऽध्यायः ।। BHAGWAT PURAN.

0
।। श्री राधाकृष्णाभ्याम् नम: ।।  ।। श्रीमद्भागवत महापुराणम् ।।।। प्रथम स्कन्धः ।।  ।। अथ चतुर्दशोऽध्यायः ।।सूत उवाच:-सम्प्रस्थिते द्वारकायांजिष्णौ बन्धुदिदृक्षयाज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम्...

प्रथम स्कन्धः ।। अथ पञ्चदशोऽध्यायः ।। BHAGWAT PURAN.

0
।। श्री राधाकृष्णाभ्याम् नम: ।। ।। श्रीमद्भागवत महापुराणम् ।। ।। प्रथम स्कन्धः ।। ।। अथ पञ्चदशोऽध्यायः ।।सूत उवाच:-एवं कृष्णसखः...
error: Content is protected !!