श्रीसूक्तम् ।। Vedamantra Manjari -1. वेदमन्त्रमञ्जरि – १. Sansthanam.

0
श्रीसूक्तम् ।। Vedamantra Manjari -1. वेदमन्त्रमञ्जरि - १. Sansthanam, Silvassa.ॐ हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् । च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥ तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म्...
Shri Lakshmi Suktam

अथ श्रीलक्ष्मी (भाग्योदय) सूक्तम्।।

0
अथ श्रीलक्ष्मी (भाग्योदय) सूक्तम्।। Shri Lakshmi Suktam. श्री गणेशाय नमः। ॐ पद्मानने पद्मिनि पद्मपत्रे पद्मप्रिये पद्मदलायताक्षि । विश्वप्रिये विश्वमनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥ पद्मानने पद्म‍ऊरु पद्माश्री पद्मसम्भवे । तन्मे...
Ayushya Suktam

आयुष्य सूक्तम् ।। Ayushya Suktam.

0
आयुष्य सूक्तम् ।। Ayushya Suktam. आयुष्य सूक्तम् ।। Vedamantra Manjari. वेदमन्त्रमञ्जरि - १. Sansthanam, Silvassa. यो ब्रह्मा ब्रह्मण उ॑ज्जहा॒र प्रा॒णैः शि॒रः कृत्तिवासाः᳚ पिना॒की । ईशानो देवः स...
Purush Suktam Vedamantra Manjari

पुरुषसूक्तम् – वेदमन्त्रमञ्जरि।।

0
पुरुषसूक्तम् - वेदमन्त्रमञ्जरि।। Purush Suktam Vedamantra Manjari. Sansthanam, Silvassa. ॐ तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवीः᳚ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं...

दुर्गा सूक्तम् ।। Vedamantra Manjari -1. वेदमन्त्रमञ्जरि – १. Sansthanam.

0
दुर्गा सूक्तम् ।। Vedamantra Manjari -1. वेदमन्त्रमञ्जरि - १. Sansthanam, Silvassa.ॐ जा॒तवे॑दसे सुनवाम॒ सोम॑ मरातीय॒तो निद॑हाति॒ वेदः॑ । स नः॑ पर्ष॒दति॑दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑...

गणपत्यथर्वशीर्षोपनिषत् ।। Vedamantra Manjari -1. वेदमन्त्रमञ्जरि – १. Sansthanam.

0
गणपत्यथर्वशीर्षोपनिषत्  ।। Vedamantra Manjari -1. वेदमन्त्रमञ्जरि - १. Sansthanam, Silvassa.हरिः ॐ ॥ ॐ प्रणो॑ दे॒वि सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती । धी॒नाम॑वि॒त्र्य॑वतु ॥वाग्देव्यै॒ नमः॑ ॥ॐ नमो॒ ब्रह्म॑णे धा॒रणं॑...

Mangalacharanam. मङ्गलाचरणम् ।। Vedamantra Manjari -1. वेदमन्त्रमञ्जरि – १. Sansthanam.

0
Mangalacharanam. मङ्गलाचरणम् ।।Vedamantra Manjari -1. वेदमन्त्रमञ्जरि - १. Sansthanam, Silvassa.ॐ श्री गुरुभ्यो नमः हरिः ॐ ॥शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ १॥अगजानन पद्मार्कं...
Vishnu Suktam

श्रीविष्णु सूक्तम् ।।

0
Vishnu Suktam. श्रीविष्णुसूक्तम् ।। Sansthanam, Silvassa.   ॐ विष्णो॒र्नुकं॑ वी॒र्या॑णि॒ प्रवो॑चं॒ यः पार्थि॑वानि विम॒मे रजाꣳ॑सि॒ यो अस्क॑भाय॒दुत्त॑रꣳ स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यो विष्णो॑र॒राट॑मसि॒ विष्णोः᳚ पृ॒ष्ठम॑सि॒ विष्णोः॒ श्नप्त्रे᳚स्थो॒ विष्णो॒स्स्यूर॑सि॒ विष्णो᳚र्ध्रु॒वम॑सि...

पुरुषसूक्तम् ।। Vedamantra Manjari -1. वेदमन्त्रमञ्जरि – १. Sansthanam.

0
पुरुषसूक्तम् ।। Vedamantra Manjari -1. वेदमन्त्रमञ्जरि - १. Sansthanam, Silvassa.ॐ तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवीः᳚स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः ।...

ॐ नमो नारायणाय” इत्यष्टाक्षर मन्त्र माहात्म्यं ।। Sansthanam.

0
अथ "ॐ नमो नारायणाय" इत्यष्टाक्षर मन्त्र माहात्म्यं ।। Sansthanam.श्रीशुक उवाच --किं जपन् मुच्यते तात सततं विष्णुतत्परः ।संसारदुःखात् सर्वेषां हिताय वद मे पितः ॥ १॥व्यास...
error: Content is protected !!