Ratrisukta (Rigveda). रात्रिसूक्त (ऋग्वेद) ।। Sansthanam.

0
Ratrisukta (Rigveda). रात्रिसूक्त (ऋग्वेद) ।। Sansthanam, Silvassa.       ऋग्वेद १०-१०-१२७.रात्रीति सूक्तस्य कुशिक ऋषिः रात्रिर्देवता, गायत्रीच्छन्दः, श्रीजगदम्वा प्रीत्यर्थे सप्तशतीपाठादौ जपे विनियोगः ।।ॐ रात्री व्यख्यदायति...

Ratrisuktam. रात्रिसूक्तम् ।। Sansthanam.

0
Ratrisuktam. रात्रिसूक्तम् ।। Sansthanam, Silvassa.विश्वेश्वरी जगद्धात्रीं स्थितिसंहारकारिणीम् ।निद्रां भगवतीं विष्णुरतुलां तेजसः प्रभुः ॥ १॥ब्रह्मोवाच --त्वं स्वाहा त्वं स्वधात्वं हि वषट्कारस्वरात्मिका ।सुधा त्वमक्षरे नित्ये त्रिधा...

रक्षोघ्न सूक्त, ऋग्वेदः मण्डलं ४ अथवा १०. Sansthanam.

0
Rakshoghna Sukta, Rigveda, Mandala 4 and 10. रक्षोघ्न सूक्त, ऋग्वेदः मण्डलं ४ अथवा १०।।                     ...

Medhasukta. मेधासूक्तं ।। Sansthanam.

0
Medhasukta. मेधासूक्तं ।। Sansthanam, Silvassa.तैत्तिरीयारण्यकम् - ४ प्रपाठकः १० - अनुवाकः ४१-४४ॐ यश्छन्द॑सामृष॒भो वि॒श्वरू॑पः। छन्दो॒भ्योऽध्य॒मृता᳚थ्सम्ब॒भूव॑।स मेन्द्रो॑ मे॒धया᳚ स्पृणोतु। अ॒मृत॑स्य देव॒धार॑णो भूयासम्।शरी॑रं मे॒ विच॑र्षणम्। जि॒ह्वा...

PavamAnasukta. पवमानसूक्तम् (पुण्याहवाचनम्) ।। Sansthanam.

0
PavamAnasukta. पवमानसूक्तम् (पुण्याहवाचनम्) ।। Sansthanam, Silvassa.तैत्तिरीय संहिता । काण्डम् - ५, प्रपाठकः - ६,  अनुवाकः - १तैत्तिरीय ब्राह्मणम् । अष्टकम् - १, प्रश्नः -...

Bhusuktam. भूसूक्तम् ।। Sansthanam.

0
Bhusuktam. भूसूक्तम् ।। Sansthanam, Silvassa.ॐ भूमि॑र्भू॒म्नाद्यौर्व॑रि॒णाऽन्त॑रि॑क्षं महि॒त्वा ।उ॒पस्थे॑ ते देव्यदिते॒ ऽग्निम॑न्ना॒द-म॒न्नाद्या॒याद॑धे॥आऽयङ्गौः पृश्नि॑रक्रमी॒ दस॑नन्मा॒तरं॒ पुनः॑ ।पि॒तरं॑ च प्र॒यन्त्सुवः॑॥त्रि॒ꣳशद्धाम॒ विरा॑जति॒ वाक्प॑त॒ङ्गाय॑ शिश्रिये ।प्रत्॑यस्य वह॒ द्युभिः॑॥अ॒स्य प्रा॒णाद॑पान॒त्य॑न्तश्च॑रति...

शुक्लयजुर्वेदीय पुरुषसूक्तम् ।। Sansthanam.

0
Purusha Suktam from Shukla yajurveda. अथ शुक्लयजुर्वेदीय पुरुषसूक्तः ।। Sansthanam, Silvassa.हरिः ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।स भूमिꣳ सर्वत स्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥ १॥पुरुष एवेदꣳ सर्वं...

Purusha Suktam. पुरुषसूक्त ।। Sansthanam.

0
Purusha Suktam. पुरुषसूक्त ।। Sansthanam, Silvassa.ॐ तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवी᳚ स्व॒स्तिर॑स्तु नः ।स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् ।...
Narayana Sukta

नारायण सूक्तम् ।। Narayana Sukta

0
नारायण सूक्तम् ।। Narayana Sukta. Sansthanam, Silvassa. सहस्र शीर्षं देवं विश्वाक्षं विश्वशम्भुवम् । विश्वै नारायणं देवं अक्षरं परमं पदम् ॥ विश्वतः परमान्नित्यं विश्वं नारायणं हरिम् । विश्वं एव...
Narayana Suktam

अथ नारायणसूक्तम् ॥

0
अथ नारायणसूक्तम् ॥ Narayana Suktam. तैत्तिरीयारण्यकम् - ४ प्रपाठकः - १०  अनुवाकः १३ ॐ स॒ह ना॑ववतु। स॒ह नौ॑ भुनक्तु। स॒ह वी॒र्यं॑ करवावहै।  ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚॥ ॐ शान्तिः॒...
error: Content is protected !!