Shri Venkatesha Ashtakam

अथ श्रीस्वामी वेङ्कटेश अष्टकम्।।

0
अथ श्रीस्वामी वेङ्कटेशा अष्टकम्।। Shri Swami Venkatesha Ashtakam.   ॐतत्सदिति निर्देश्यं जगज्जन्मादिकारणम् । अनन्तकल्याणगुणं वन्दे श्रीवेङ्कटेश्वरम् ॥ १॥ नतामरशिरोरत्न श्रीयुतम् श्रीपदाम्बुजम् । प्रावृषेण्यघनश्यामं वन्दे श्रीवेङ्कटेश्वरम् ॥ २॥ मोहादिषडरिव्यूहग्रहाकुलमहार्णवे । मज्जतां तरणीं...
Narayan Ashtakam

अथ श्री नारायणाष्टकम्।।

0
अथ श्री नारायणाष्टकम्।। Shri Narayan Ashtakam. वात्सल्यादभयप्रदानसमयादार्त्तार्तिनिर्वापणाद्-        औदार्य्यादघशोषणादगणितश्रेयः पदप्रापणात् । सेव्यः श्रीपतिरेक एव जगतामेतेऽभवन्साक्षिणः        प्रह्लादश्च विभीषणश्च करिराट् पाञ्चाल्यहल्याध्रुवः ॥ १॥ प्रह्लादास्ति यदीश्वरो वद...
Narayan Hridaya Stotram

अथ श्रीनारायण हृदय स्तोत्रम्।। Narayan Hridaya Stotram

0
अथ श्रीनारायण हृदय स्तोत्रम्।। Narayan Hridaya Stotram. Sansthanam. हरिः ओम् ॥ अस्य श्रीनारायण-हृदय-स्तोत्र-महामन्त्रस्य भार्गव ऋषिः, अनुष्टुप्छन्दः, लक्ष्मीनारायणो देवता, नारायण-प्रीत्यर्थे जपे विनियोगः ॥ ॥ करन्यासः ॥ नारायणः परं ज्योतिरिति...
Narayana Stotram

नारायण स्तोत्रम्।। Narayana Stotram

0
नारायण स्तोत्रम्।। Narayana Stotram. नारायण नारायण जय गोविन्द हरे॥ नारायण नारायण जय गोपाल हरे॥॥ करुणापारावार वरुणालयगम्भीर॥ नारायण॥१॥ घननीरदसङ्काश कृतकलिकल्मषनाश॥ नारायण॥२॥ यमुनातीरविहार धृतकौस्तुभमणिहार॥ नारायण॥३॥ पीताम्बरपरिधान सुरकल्याणनिधान ॥ नारायण ॥ ४॥ मञ्‍जुलगुञ्‍जाभूष मायामानुषवेष...
Narayana Stuti

नारायण स्तुती।। Narayana Stuti

0
नारायण स्तुती ब्रह्मोक्त नरसिंहपुराणे॥ Narayana Stuti. नारद उवाच:- किं तञ्ज्ञानं परं देव कश्च योगः परस्तथा । एतन्मे तत्त्वतः सर्वं त्वमाचक्ष्व पितामह ॥ ५९॥ ब्रह्मोवाच:- यः परः प्रक्ऱृतेः प्रोक्तः पुरुषः...
Narayana Kavacham

भागवत पुराणान्तार्गते वर्णितं नारायणकवचम्॥

0
अथ श्री नारायण कवचम्।। Narayana Kavacham. राजोवाच।। यया गुप्तः सहस्राक्षः सवाहान्रिपुसैनिकान् । क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ १॥ भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् । यथाऽऽततायिनः शत्रून् येन गुप्तोऽजयन्मृधे ॥ २॥ श्रीशुक...
Narayanam Bhaje

नारायणम् भजे नारायणम्।।

0
नारायणम् भजे नारायणम्।। Narayanam Bhaje. Sansthanam. नारायणम् भजे नारायणम् , लक्ष्मी नारायणम् भजे नारायणम्--२ नारायणम् नारायणम् वृन्दावन स्थितम् नारायणम् देववृन्दैर् अभिस्थितम् नारायणम् ... नारायणम् भजे ... दिनकर मध्यम् नारायणम् दिव्य कनकाम्बर...
Shivproktam Vishnu Stotram

शिवप्रोक्तं श्रीविष्णोर्स्तोत्रम्।।

0
अथ शिवप्रोक्तं श्रीविष्णोर्स्तोत्रम् (नरसिंहपुराण) ।। Shivproktam Vishnu Stotram. (narsimha Puranam) श्री मार्कण्डेय उवाच:- वाराहः कथितो ह्येवं प्रादुर्भावो हरेस्तव । साम्प्रतं नारसिंहं तु प्रवक्ष्यामि निबोध मे ॥ १॥ दितेः...
Vishnu Pratah Smaranam

श्रीविष्णोः प्रातःस्मरणम्।।

0
श्रीविष्णोः प्रातःस्मरणम्।। Vishnu Pratah Smaranam. प्रातः स्मरामि भवभीतिमहार्तिशान्त्यै नारायणं गरुडवाहनमब्जनाभम् । ग्राहाभिभूतवरवारणमुक्तिहेतुं चक्रायुधं तरुणवारिजपत्रनेत्रम् ॥१॥ प्रातर्नमामि मनसा वचसा च मूर्ध्ना पादारविन्दयुगलं परमस्य पुंसः । नारायणस्य नरकार्णवतारणस्य पारायणप्रवणविप्रपरायणस्य ॥२॥ प्रातर्भजामि भजतामभयङ्करं तं प्राक्सर्वजन्मकृतपापभयापहत्यै । यो ग्राहवक्त्रपतिताङ्घ्रिगजेन्द्रघोर- शोकप्रणाशनकरो...

अञ्जनशैलनाथस्तोत्रम् ।। Sansthanam.

0
अथ अञ्जनशैलनाथस्तोत्रम् ॥पुलकिनि भुजमध्ये पूजयन्तं पुरन्ध्रीं,  भुवननयनपुण्यं पूरिताशेषकामम् ।पुनरपि वृषशैले फुल्लनीलोत्पलाभं,  पुरुषमनुभवेयं पुण्डरीकायताक्षम् ॥ १॥आजानसौहृदमपारकृपामृताब्धिं,  अव्याजवत्सलमवेलसुशीलमाद्यम् ।आनन्दराशिमनुरागमयावरोधं,  आराधयामि हरिमञ्जनशैलनाथम् ॥ २॥आताम्रपादमवदातसुवर्णचेलं,  आपीनबाहुशिखरोज्ज्वलशङ्खचक्रम् ।आविस्स्मिताननममन्ददयाकटाक्षं,  आराधयामि...
error: Content is protected !!