MahAkavi kAlidAsa virachita Raghuvansha Mahakabyam. रघुवंश महाकाव्यं ।। एकोनविंशति – अन्तिम – सर्गः।। Sansthanam, Silvassa.

0
216

महाकवि कालिदास कृत रघुवंश महाकाव्यं ।। Sevashram, Sansthanam, Silvassa.

अग्निवर्णमभिषिच्य राघवः , स्वे पदे तनयमग्नितेजसम्।
शिश्रिये श्रुतवतामपश्चिमः , पश्चिमे वयसि नैमिषम् वशी॥ १९-१

तत्र तीर्थसलिलेन दीर्घिकाः, तल्पमन्तरितभूमिभिः कुशैः।
सौधवासमुटजेन विस्मृतः , संचिकाय फलनिःस्पृहस्तपः॥ १९-२

लब्धपालनविधौ न तत्सुतः, खेदमाप गुरुणा हि मेदिनी।
भोक्तुमेव भुजनिर्जितद्विषा, न प्रसाधयितुमस्य कल्पिता॥ १९-३

सोऽधिकारमभिकः कुलोचितम् , काश्चन स्वयमवर्तयत्समाः।
संनिवेश्य सचिवेष्वतःपरम् , स्त्रीविधेयनवयौवनोऽभवत्॥ १९-४

कामिनीसहचरस्य कामिनः , तस्य वेश्मसु मृदङ्गनादिषु।
ऋद्धिमन्तमधिकर्द्धिरुत्तरः , पूर्वमुत्सवमपोहदुत्सवः॥ १९-५

इन्द्रियार्थपरिशून्यमक्षमः , सोढुमेकमपि स क्षणान्तरम्।
अन्तरेव विहरन्दिवानिशम् , न व्यपैक्षत समुत्सुकाः प्रजाः॥ १९-६

गौरवाद्यदपि जातु मन्त्रिणाम् , दर्शनम् प्रकृतिकाङ्क्षितम् ददौ।
तद्गवाक्षविवरावलम्बिना, केवलेन चरणेन कल्पितम्॥ १९-७

तम् कृतप्रणतयोऽनुजीविनः , कोमलात्मनखरागरूषितम्।
भेजिरे नवदिवाकरातप, स्पृष्टपङ्कजतुलाधिरोहणम्॥ १९-८

यौवनोन्नतविलासिनीस्तन, क्षोभलोलकमलाश्च दीर्घिकाः।
गूढमोहनगृहास्तदम्बुभिः , स व्यगाहत विगाढमन्मथः॥ १९-९

तत्र सेकहृतलोचनाञ्जनैः , धौतरागपरिपाटलाधरैः।
अङ्गनास्तमधिकम् व्यलोभयन्न् , अर्पितप्रकृतकान्तिभिर्मुखैः॥ १९-१०

घ्राणकान्तमधुगन्धकर्षिणीः , पानभूमिरचनाः प्रियासखः।
अभ्यपद्यत स वासितासखः , पुष्पिताः कमलिनीरिव द्विपः॥ १९-११

सातिरेकमदकारणम् रहः , तेन दत्तमभिलेषुरङ्गनाः।
ताभिरप्युपहृतम् मुखासवम् , सोऽपिबद्बकुलतुल्यदोहदः॥ १९-१२

अङ्कमङ्कपरिवर्तनोचिते, तस्य निन्यतुरशून्यतामुभे।
वल्लकी च हृदयंगमस्वना, वल्गुवागपि च वामलोचना॥ १९-१३

स स्वयम् प्रहतपुष्करः कृती, लोलमाल्यवलयो हरन्मनः।
नर्तकीरभिनयातिलङ्घिनीः , पार्श्ववर्तिषु गुरुष्वलज्जयत्॥ १९-१४

चारु नृत्यविगमे स तन्मुखम् , स्वेदभिन्नतिलकम् परिश्रमात्।
प्रेमदत्तवदनानिलः पिबन् , अत्यजीवदमरालकेश्वरौ॥ १९-१५

तस्य सावरणदृष्टसंधयः , काम्यवस्तुषु नवेषु सङ्गिनः।
वल्लभाभिरुपसृत्य चक्रिरे, सामिभुक्तविषयाः समागमा॥ १९-१६

अङ्गुलीकिसलयाग्रतर्जनम् , भ्रूविभङ्गकुटिलम् च वीक्षितम्।
मेखलाभिरसकृच्च बन्धनम् , वञ्चयन्प्रणयिनीरवाप सः॥ १९-१७

तेन दूतिविदितम् निषेदुषा, पृष्ठतः सुरतवाररात्रिषु।
शुश्रुवे प्रियजनस्य कातरम् , विप्रलम्भपरिशङ्किनो वचः॥ १९-१८

लौल्यमेत्य गृहिणीपरिग्रहात् , नर्तकीष्वसुलभासु तद्वपुः।
वर्तते स्म स कथंचिदालिखन् , अङ्गुलीक्षरणसन्नवर्तिकः॥ १९-१९

प्रेमगर्वितविपक्षमत्सरात् , आयताश्च मदनान्महीक्षितम्।
निन्युरुत्सवविधिच्छलेन तम् , देव्य उज्झितरुषः कृतार्थताम्॥ १९-२०

प्रातरेत्य परिभोगशोभिना, दर्शनेन कृतखण्डनव्यथाः।
प्राञ्जलिः प्रणयिनीः प्रसादयन् , सोऽदुनोत्प्रणयमन्थरः पुनः॥ १९-२१

स्वप्नकीर्तितविपक्षमङ्गनाः , प्रत्यभैत्सुरवदन्त्य एव तम्।
प्रच्छदान्तगलिताश्रुबिन्दुभिः , क्रोधभिन्नवलयैर्विवर्तनैः॥ १९-२२

कॢप्तपुष्पशयनाम्ल्लतागृहान् , एत्य दूतिकृतमार्गदर्शनः।
अन्वभूत्परिजनाङ्गनारतम् , सोऽवरोधभयवेपथूत्तरम्॥ १९-२३

नाम वल्लभजनस्य ते मया, प्राप्य भाग्यमपि तस्य काङ्क्ष्यते।
लोलुपम् ननु मनो ममेति तम् , गोत्रविस्खलितमूचुरङ्गनाः॥ १९-२४

चूर्णबभ्रु लुलितस्रगाकुलम् , छिन्नमेखलमलक्तकाङ्कितम्।
उत्थितस्य शयनम् विलासिनः , तस्य विभ्रमरतान्यपावृणोत्॥ १९-२५

स स्वयम् चरणरागमादधे, योषिताम् न च तथा समाहितः।
लोभ्यमाननयनः श्लथांशुकैः , मेखलागुणपदैर्नितम्बिभिः॥ १९-२६

चुम्बने विपरिवर्तिताधरम् , हस्तरोधि रशनाविघट्टने।
विघ्नितेच्छमपि तस्य सर्वतो, मन्मथेन्धनमभूद्वधूरतम्॥ १९-२७

दर्पणेषु परिभोगदर्शिनीः , नर्मपूर्वमनुपृष्ठसंस्थितः।
छायया स्मितमनोज्ञया वधूः , ह्रीनिमीलितमुखीश्चकार सः॥ १९-२८

कण्ठसक्तमृदुबाहुबन्धनम् , न्यस्तपादतलमग्रपादयोः।
प्रार्थयन्त शयनोत्थितम् प्रियाः , तम् निशात्ययविसर्गचुम्बनम्॥ १९-२९

प्रेक्ष्य दर्पणतलस्थमात्मनो, राजवेषमतिशक्रशोभिनम्।
पिप्रिये न स तथा यथा युवा, व्यक्तलक्ष्मपरिभोगमण्डनम्॥ १९-३०

मित्रकृत्यमपदिश्य पार्श्वतः , प्रस्थितम् तमनवस्थितम् प्रियाः।
विद्म हे शठ पलायनच्छलानि, अञ्जसेति रुरुधुः कचग्रहैः॥ १९-३१

तस्य निर्दयरतिश्रमालसाः , कण्ठसूत्रमपदिश्य योषितः।
अध्यशेरत बृहद्भुजान्तरम् , पीवरस्तनविलुप्तचन्दनम्॥ १९-३२

संगमाय निशि गूढचारिणम् , चारदूतिकथितम् पुरोगताः।
वञ्चयिष्यसि कुतस्तमोवृतः , कामुकेति चकृषुस्तमङ्गनाः॥ १९-३३

योषितामुडुपतेरिवार्चिषाम् , स्पर्शनिवृतिमसाववाप्नुवन्।
आरुरोह कुमुदाकरोपमाम् , रात्रि जागरपरो दिवाशयः॥ १९-३४

वेणुना दशनपीडिताधरा, वीणया नखपदाङ्कितोरवः।
शिल्पकार्य उभयेन वेजिताः , तम् विजिह्मनयना व्यलोभयन्॥ १९-३५

अङ्गसत्त्ववचनाश्रयम् मिथः , स्त्रीषु नृत्यमुपधाय दर्शयन्।
स प्रयोगनिपुणैः प्रयोक्तृभिः , संजघर्ष सह मित्रसंनिधौ॥ १९-३६

अंसलम्बिकुटजार्जुनस्रजः , तस्य नीपरजसाङ्गरागिणः।
प्रावृषि प्रमदबर्हिणेष्वभूत् , कृत्रिमाद्रिषु विहारविभ्रमः॥ १९-३७

विग्रहाच्च शयने पराङ्मुखीः , न अनुनेतुमबलाः स तत्वरे।
आचकाङ्क्ष घनशब्दविक्लवाः , ता विवृत्य विशतीर्भुजान्तरम्॥ १९-३८

कार्तिकीषु सवितानहर्म्यभाक् , यामिनीषु ललिताङ्गनासखः।
अन्वभुङ्क्त सुरतश्रमापहाम् , मेघमुक्तविशदाम् स चन्द्रिकाम्॥ १९-३९

सैकतम् स सरयूम् विवृण्वतीम् , श्रोणिबिम्बमिव हंसमेखलम्।
स्वप्रियाविलसितानुकारिणीम् , सौधजालविवरैर्व्यलोकयत्॥ १९-४०

मर्मरैरगुरुधूपगन्धिभिः , व्यक्तहेमरशनैस्तमेकतः।
जह्रुराग्रथनमोक्षलोलुपम् , हैमनैर्निवसनैः सुमध्यमाः॥ १९-४१

अर्पितस्तिमितदीपदृष्टयो, गर्भवेश्मसु निवातकुक्षिषु।
तस्य सर्वसुरतान्तरक्षमाः , साक्षिताम् शिशिररात्रयो ययुः॥ १९-४२

दक्षिणेन पवनेन संभृतम् , प्रेक्ष्य चूतकुसुमम् सपल्लवम्।
अन्वनैषुरवधूतविग्रहाः , तम् दुरुत्सहवियोगमङ्गनाः॥ १९-४३

ताः स्वमङ्कमधिरोप्य दोलया, प्रेङ्खयन्परिजनापविद्धया।
मुक्तरज्जु निबिडम् भयच्छलात् , कण्ठबन्धनमवाप बाहुभिः॥ १९-४४

तम् पयोधरनिषिक्तचन्दनैः , मौक्तिकग्रथितचारुभूषणैः।
ग्रीष्मवेषविधिभिः सिषेविरे, श्रोणिलम्बिमणिमेखलैः प्रियाः॥ १९-४५

यत्स लग्नसहकारमासवम् , रक्तपाटलसमागमम् पपौ।
तेन तस्य मधुनिर्गमात्कृशः , चित्तयोनिरभवत्पुनर्नवः॥ १९-४६

एवमिन्द्रियसुखानि निर्विशन् , अन्यकार्यविमुखः स पार्थिवः।
आत्मलक्षणनिवेदितानृतून् , अत्यवाहयदनङ्गवाहितः॥ १९-४७

तम् प्रमत्तमपि न प्रभावतः , शेकुराक्रमितुमन्यपार्थिवाः।
आमयस्तु रतिरागसंभवो, दक्षशाप इव चन्द्रमक्षिणोत्॥ १९-४८

दृष्टदोषमपि तन्न सोऽत्यजत् , सङ्गवस्तु भिषजामनाश्रवः।
स्वादुभिस्तु विषयैर्हृतस्ततो, दुःखमिन्द्रियगणो निवार्यते॥ १९-४९

तस्य पाण्डुवदनाल्पभूषणा, सावलम्बगमना मृदुस्वना।
राजयक्ष्मपरिहानिराययौ, कामयानसमवस्थया तुलाम्॥ १९-५०

व्योम पश्चिमकलास्थितेन्दु वा, पङ्कशेषमिव घर्मपल्वलम्।
राज्ञि तत्कुलमभूत्क्षयातुरे, वामनार्चिरिव दीपभाजनम्॥ १९-५१

बाढमेष दिवसेषु पार्थिवः , कर्म साधयति पुत्रजन्मने।
इत्यदर्शितरुजोऽस्य मन्त्रिणः , शश्वदूचुरघशङ्किनीः प्रजाः॥ १९-५२

स त्वनेकवनितासखोऽपि सन् , पावनीमनवलोक्य संततिम्।
वैद्ययत्नपरिभाविनम् गदम् , न प्रदीप इव वायुमत्यगात्॥ १९-५३

तम् गृहोपवनव संगताः, पश्चिमक्रतुविदा पुरोधसा।
रोगशान्तिमपदिश्य मन्त्रिणः, संभृते शिखिनि गूढमादधुः॥ १९-५४

तैः कृतप्रकृतिमुख्यसंग्रहैः, आशु तस्य सहधर्मचारिणी।
साधु दृष्टशुभगर्भलक्षणा, प्रत्यपद्यत नराधिपश्रियम्॥ १९-५५

तस्यास्तथाविधनरेन्द्रविपत्तिशोका, उष्णैर्विलोचनजलैः प्रथमाभितप्तः।
निर्वापितः कनककुम्भमुखोज्झितेन, वंशाभिषेकविधिना शिशिरेण गर्भः॥ १९-५६

तम् भावार्थम् प्रसवसमयाकाङ्क्षिणीनाम् प्रजाना,
मन्तर्गूढम् क्षितिरिव नभोबीजमुष्टिम् दधाना।
मौलैः सार्धम् स्थविरसचिवैर्हेमसिंहासनस्था,
राज्ञी राज्यम् विधिवदशिषद्भर्तुरव्याहताज्ञा॥ १९-५७

 इति महाकवि कालिदास कृत रघुवंश महाकाव्ये एकोनविंशति – अन्तिम – सर्गः॥

iti mahākavi kālidāsa kṛta raghuvaṁśa mahākāvye ekonaviṁśati – antima – sargah.

www.sansthanam.com
www.sansthanam.blogspot.com
www.facebook.com/sansthanam

।। नमों नारायण ।।

LEAVE A REPLY

Please enter your comment!
Please enter your name here