अथ श्री नारायणाष्टकम्।।

0
835
Narayan Ashtakam
Narayan Ashtakam

अथ श्री नारायणाष्टकम्।। Shri Narayan Ashtakam.

वात्सल्यादभयप्रदानसमयादार्त्तार्तिनिर्वापणाद्-
       औदार्य्यादघशोषणादगणितश्रेयः पदप्रापणात् ।
सेव्यः श्रीपतिरेक एव जगतामेतेऽभवन्साक्षिणः
       प्रह्लादश्च विभीषणश्च करिराट् पाञ्चाल्यहल्याध्रुवः ॥ १॥

प्रह्लादास्ति यदीश्वरो वद हरिः सर्वत्र मे दर्शय

       स्तम्भे चैवमिति ब्रुवन्तमसुरं तत्राविरासीद्धरिः ।
वक्षस्तस्य विदारयन्निजनखैर्वात्सल्यमापादयन्-
       नार्त्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ २॥

श्रीरामोऽत्र विभीषणोऽयमनघो रक्षोभयादागतः

       सुग्रीवानय पालयैनमधुना पौलस्त्यमेवागतम् ।
इत्युक्त्वाऽभयमस्य सर्वविदितं यो राघवो दत्तवान्-
       आर्त्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ३॥

नक्रग्रस्तपदं समुद्धृतकरं ब्रह्मादयो भोः सुरा

       रक्षन्तामिति दीनवाक्यकरिणं देवेष्वशक्तेषु यः ।
मा भैषीरिति तस्य नक्रहनने चक्रायुधः श्रीधरो-
       ह्यार्त्तत्राणपरायणः  स भगवान्नारायणो मे गतिः ॥ ४॥

भोः कृष्णाच्युतः भोः कृपालय हरे भोः पाण्डवानां सखे

       क्वासि क्वासि सुयोधनाध्यपहृतां भो रक्ष मामातुराम् ।
इत्युक्त्तोऽक्षयवस्त्रसम्भृततनुर्योऽपालयद्द्रौपदीम्-
       आर्त्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥ ५॥

यत्पादाब्जनखोदकं त्रिजगतां पापौघविध्वंसनं

       यन्नामामृतपूरकं च पिबतां संसारसन्तारकम् ।
पाषाणोऽपि यदङिघ्रपङ्करजसा शापान्मुनेर्मोचितो
       ह्यार्त्तत्राणपरायणः  स भगवान्नारायणो मे गतिः ॥ ६॥

पित्रा भ्रातरमुत्तमासनगतं ह्यौत्तानपादिर्ध्रुवो

       दृष्ट्वा तत्सममारुरुक्षुरधिकं मात्राऽवमानं गतः ।
यं गत्वा शरणं यदाप तपसा हेमाद्रिसिंहासनं
       ह्यार्त्तत्राणपरायणः  स भगवान्नारायणो मे गतिः ॥ ७॥

आर्त्ता विषण्णाः शिथिलाश्च भीता घोरेशु च व्याधिशु वर्तमानाः ।

सङ्कीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति ॥ ८॥

इति श्रीकूरेशस्वामिविरचितं नारायणाष्टकं सम्पूर्णम्।।

।। सदा सत्संग करें । सदाचारी और शाकाहारी बनें । सभी जीवों की रक्षा करें ।।

नारायण सभी का नित्य कल्याण करें । सभी सदा खुश एवं प्रशन्न रहें ।।

जयतु संस्कृतम् जयतु भारतम्।।

।। नमों नारायण ।।

LEAVE A REPLY

Please enter your comment!
Please enter your name here