Tritiya Skandha

0
238
श्रीमद्भागवत् महापुराण ।। स्कन्ध – तृतीय ।। अध्याय – 23.

03230010  मैत्रेय उवाच
03230011  पितृभ्यां प्रस्थिते साध्वी पतिमिङ्गितकोविदा
03230012  नित्यं पर्यचरत्प्रीत्या भवानीव भवं प्रभुम्
03230021  विश्रम्भेणात्मशौचेन गौरवेण दमेन च
03230022  शुश्रूषया सौहृदेन वाचा मधुरया च भोः
03230031  विसृज्य कामं दम्भं च द्वेषं लोभमघं मदम्
03230032  अप्रमत्तोद्यता नित्यं तेजीयांसमतोषयत्
03230041  स वै देवर्षिवर्यस्तां मानवीं समनुव्रताम्
03230042  दैवाद्गरीयसः पत्युराशासानां महाशिषः
03230051  कालेन भूयसा क्षामां कर्शितां व्रतचर्यया
03230052  प्रेमगद्गदया वाचा पीडितः कृपयाब्रवीत्
03230060  कर्दम उवाच
03230061  तुष्टोऽहमद्य तव मानवि मानदायाः
03230062  शुश्रूषया परमया परया च भक्त्या
03230063  यो देहिनामयमतीव सुहृत्स देहो
03230064  नावेक्षितः समुचितः क्षपितुं मदर्थे
03230071  ये मे स्वधर्मनिरतस्य तपःसमाधि
03230072  विद्यात्मयोगविजिता भगवत्प्रसादाः
03230073  तानेव ते मदनुसेवनयावरुद्धान्
03230074  दृष्टिं प्रपश्य वितराम्यभयानशोकान्
03230081  अन्ये पुनर्भगवतो भ्रुव उद्विजृम्भ
03230082  विभ्रंशितार्थरचनाः किमुरुक्रमस्य
03230083  सिद्धासि भुङ्क्ष्व विभवान्निजधर्मदोहान्
03230084  दिव्यान्नरैर्दुरधिगान्नृपविक्रियाभिः
03230091  एवं ब्रुवाणमबलाखिलयोगमाया
03230092  विद्याविचक्षणमवेक्ष्य गताधिरासीत्
03230093  सम्प्रश्रयप्रणयविह्वलया गिरेषद्
03230094  व्रीडावलोकविलसद्धसिताननाह
03230100  देवहूतिरुवाच
03230101  राद्धं बत द्विजवृषैतदमोघयोग
03230102  मायाधिपे त्वयि विभो तदवैमि भर्तः
03230103  यस्तेऽभ्यधायि समयः सकृदङ्गसङ्गो
03230104  भूयाद्गरीयसि गुणः प्रसवः सतीनाम्
03230111  तत्रेतिकृत्यमुपशिक्ष यथोपदेशं
03230112  येनैष मे कर्शितोऽतिरिरंसयात्मा
03230113  सिद्ध्येत ते कृतमनोभवधर्षिताया
03230114  दीनस्तदीश भवनं सदृशं विचक्ष्व
03230120  मैत्रेय उवाच
03230121  प्रियायाः प्रियमन्विच्छन्कर्दमो योगमास्थितः
03230122  विमानं कामगं क्षत्तस्तर्ह्येवाविरचीकरत्
03230131  सर्वकामदुघं दिव्यं सर्वरत्नसमन्वितम्
03230132  सर्वर्द्ध्युपचयोदर्कं मणिस्तम्भैरुपस्कृतम्
03230141  दिव्योपकरणोपेतं सर्वकालसुखावहम्
03230142  पट्टिकाभिः पताकाभिर्विचित्राभिरलङ्कृतम्
03230151  स्रग्भिर्विचित्रमाल्याभिर्मञ्जुशिञ्जत्षडङ्घ्रिभिः
03230152  दुकूलक्षौमकौशेयैर्नानावस्त्रैर्विराजितम्
03230161  उपर्युपरि विन्यस्त निलयेषु पृथक्पृथक्
03230162  क्षिप्तैः कशिपुभिः कान्तं पर्यङ्कव्यजनासनैः
03230171  तत्र तत्र विनिक्षिप्त नानाशिल्पोपशोभितम्
03230172  महामरकतस्थल्या जुष्टं विद्रुमवेदिभिः
03230181  द्वाःसु विद्रुमदेहल्या भातं वज्रकपाटवत्
03230182  शिखरेष्विन्द्रनीलेषु हेमकुम्भैरधिश्रितम्
03230191  चक्षुष्मत्पद्मरागाग्र्यैर्वज्रभित्तिषु निर्मितैः
03230192  जुष्टं विचित्रवैतानैर्महार्हैर्हेमतोरणैः
03230201  हंसपारावतव्रातैस्तत्र तत्र निकूजितम्
03230202  कृत्रिमान्मन्यमानैः स्वानधिरुह्याधिरुह्य च
03230211  विहारस्थानविश्राम संवेशप्राङ्गणाजिरैः
03230212  यथोपजोषं रचितैर्विस्मापनमिवात्मनः
03230221  ईदृग्गृहं तत्पश्यन्तीं नातिप्रीतेन चेतसा
03230222  सर्वभूताशयाभिज्ञः प्रावोचत्कर्दमः स्वयम्
03230231  निमज्ज्यास्मिन्ह्रदे भीरु विमानमिदमारुह
03230232  इदं शुक्लकृतं तीर्थमाशिषां यापकं नृणाम्
03230241  सा तद्भर्तुः समादाय वचः कुवलयेक्षणा
03230242  सरजं बिभ्रती वासो वेणीभूतांश्च मूर्धजान्
03230251  अङ्गं च मलपङ्केन सञ्छन्नं शबलस्तनम्
03230252  आविवेश सरस्वत्याः सरः शिवजलाशयम्
03230261  सान्तः सरसि वेश्मस्थाः शतानि दश कन्यकाः
03230262  सर्वाः किशोरवयसो ददर्शोत्पलगन्धयः
03230271  तां दृष्ट्वा सहसोत्थाय प्रोचुः प्राञ्जलयः स्त्रियः
03230272  वयं कर्मकरीस्तुभ्यं शाधि नः करवाम किम्
03230281  स्नानेन तां महार्हेण स्नापयित्वा मनस्विनीम्
03230282  दुकूले निर्मले नूत्ने ददुरस्यै च मानदाः
03230291  भूषणानि परार्ध्यानि वरीयांसि द्युमन्ति च
03230292  अन्नं सर्वगुणोपेतं पानं चैवामृतासवम्
03230301  अथादर्शे स्वमात्मानं स्रग्विणं विरजाम्बरम्
03230302  विरजं कृतस्वस्त्ययनं कन्याभिर्बहुमानितम्
03230311  स्नातं कृतशिरःस्नानं सर्वाभरणभूषितम्
03230312  निष्कग्रीवं वलयिनं कूजत्काञ्चननूपुरम्
03230321  श्रोण्योरध्यस्तया काञ्च्या काञ्चन्या बहुरत्नया
03230322  हारेण च महार्हेण रुचकेन च भूषितम्
03230331  सुदता सुभ्रुवा श्लक्ष्ण स्निग्धापाङ्गेन चक्षुषा
03230332  पद्मकोशस्पृधा नीलैरलकैश्च लसन्मुखम्
03230341  यदा सस्मार ऋषभमृषीणां दयितं पतिम्
03230342  तत्र चास्ते सह स्त्रीभिर्यत्रास्ते स प्रजापतिः
03230351  भर्तुः पुरस्तादात्मानं स्त्रीसहस्रवृतं तदा
03230352  निशाम्य तद्योगगतिं संशयं प्रत्यपद्यत
03230361  स तां कृतमलस्नानां विभ्राजन्तीमपूर्ववत्
03230362  आत्मनो बिभ्रतीं रूपं संवीतरुचिरस्तनीम्
03230371  विद्याधरीसहस्रेण सेव्यमानां सुवाससम्
03230372  जातभावो विमानं तदारोहयदमित्रहन्
03230381  तस्मिन्नलुप्तमहिमा प्रिययानुरक्तो
03230382  विद्याधरीभिरुपचीर्णवपुर्विमाने
03230383  बभ्राज उत्कचकुमुद्गणवानपीच्यस्
03230384  ताराभिरावृत इवोडुपतिर्नभःस्थः
03230391  तेनाष्टलोकपविहारकुलाचलेन्द्र
03230392  द्रोणीष्वनङ्गसखमारुतसौभगासु
03230393  सिद्धैर्नुतो द्युधुनिपातशिवस्वनासु
03230394  रेमे चिरं धनदवल्ललनावरूथी
03230401  वैश्रम्भके सुरसने नन्दने पुष्पभद्रके
03230402  मानसे चैत्ररथ्ये च स रेमे रामया रतः
03230411  भ्राजिष्णुना विमानेन कामगेन महीयसा
03230412  वैमानिकानत्यशेत चरल्लोकान्यथानिलः
03230421  किं दुरापादनं तेषां पुंसामुद्दामचेतसाम्
03230422  यैराश्रितस्तीर्थपदश्चरणो व्यसनात्ययः
03230431  प्रेक्षयित्वा भुवो गोलं पत्न्यै यावान्स्वसंस्थया
03230432  बह्वाश्चर्यं महायोगी स्वाश्रमाय न्यवर्तत
03230441  विभज्य नवधात्मानं मानवीं सुरतोत्सुकाम्
03230442  रामां निरमयन्रेमे वर्षपूगान्मुहूर्तवत्
03230451  तस्मिन्विमान उत्कृष्टां शय्यां रतिकरीं श्रिता
03230452  न चाबुध्यत तं कालं पत्यापीच्येन सङ्गता
03230461  एवं योगानुभावेन दम्पत्यो रममाणयोः
03230462  शतं व्यतीयुः शरदः कामलालसयोर्मनाक्
03230471  तस्यामाधत्त रेतस्तां भावयन्नात्मनात्मवित्
03230472  नोधा विधाय रूपं स्वं सर्वसङ्कल्पविद्विभुः
03230481  अतः सा सुषुवे सद्यो देवहूतिः स्त्रियः प्रजाः
03230482  सर्वास्ताश्चारुसर्वाङ्ग्यो लोहितोत्पलगन्धयः
03230491  पतिं सा प्रव्रजिष्यन्तं तदालक्ष्योशती बहिः
03230492  स्मयमाना विक्लवेन हृदयेन विदूयता
03230501  लिखन्त्यधोमुखी भूमिं पदा नखमणिश्रिया
03230502  उवाच ललितां वाचं निरुध्याश्रुकलां शनैः
03230510  देवहूतिरुवाच
03230511  सर्वं तद्भगवान्मह्यमुपोवाह प्रतिश्रुतम्
03230512  अथापि मे प्रपन्नाया अभयं दातुमर्हसि
03230521  ब्रह्मन्दुहितृभिस्तुभ्यं विमृग्याः पतयः समाः
03230522  कश्चित्स्यान्मे विशोकाय त्वयि प्रव्रजिते वनम्
03230531  एतावतालं कालेन व्यतिक्रान्तेन मे प्रभो
03230532  इन्द्रियार्थप्रसङ्गेन परित्यक्तपरात्मनः
03230541  इन्द्रियार्थेषु सज्जन्त्या प्रसङ्गस्त्वयि मे कृतः
03230542  अजानन्त्या परं भावं तथाप्यस्त्वभयाय मे
03230551  सङ्गो यः संसृतेर्हेतुरसत्सु विहितोऽधिया
03230552  स एव साधुषु कृतो निःसङ्गत्वाय कल्पते
03230561  नेह यत्कर्म धर्माय न विरागाय कल्पते
03230562  न तीर्थपदसेवायै जीवन्नपि मृतो हि सः
03230571  साहं भगवतो नूनं वञ्चिता मायया दृढम्
03230572  यत्त्वां विमुक्तिदं प्राप्य न मुमुक्षेय बन्धनात्

Previous articleTritiya Skandha
Next articleTritiya Skandha
भागवत प्रवक्ता- स्वामी धनञ्जय जी महाराज "श्रीवैष्णव" परम्परा को परम्परागत और निःस्वार्थ भाव से निरन्तर विस्तारित करने में लगे हैं। श्रीवेंकटेश स्वामी मन्दिर, दादरा एवं नगर हवेली (यूनियन टेरेटरी) सिलवासा में स्थायी रूप से रहते हैं। वैष्णव धर्म के विस्तारार्थ "स्वामी धनञ्जय प्रपन्न रामानुज वैष्णव दास" के श्रीमुख से श्रीमद्भागवत जी की कथा का श्रवण करने हेतु संपर्क कर सकते हैं।।

LEAVE A REPLY

Please enter your comment!
Please enter your name here