Tritiya Skandha, A-09.

0
218

श्रीमद्भागवत् महापुराण ।। स्कन्ध – तृतीय ।। अध्याय -09.
03090010  ब्रह्मोवाच
03090011  ज्ञातोऽसि मेऽद्य सुचिरान्ननु देहभाजां
03090012  न ज्ञायते भगवतो गतिरित्यवद्यम्
03090013  नान्यत्त्वदस्ति भगवन्नपि तन्न शुद्धं
03090014  मायागुणव्यतिकराद्यदुरुर्विभासि
03090021  रूपं यदेतदवबोधरसोदयेन
03090022  शश्वन्निवृत्ततमसः सदनुग्रहाय
03090023  आदौ गृहीतमवतारशतैकबीजं
03090024  यन्नाभिपद्मभवनादहमाविरासम्
03090031  नातः परं परम यद्भवतः स्वरूपम्
03090032  आनन्दमात्रमविकल्पमविद्धवर्चः
03090033  पश्यामि विश्वसृजमेकमविश्वमात्मन्
03090034  भूतेन्द्रियात्मकमदस्त उपाश्रितोऽस्मि
03090041  तद्वा इदं भुवनमङ्गल मङ्गलाय
03090042  ध्याने स्म नो दर्शितं त उपासकानाम्
03090043  तस्मै नमो भगवतेऽनुविधेम तुभ्यं
03090044  योऽनादृतो नरकभाग्भिरसत्प्रसङ्गैः
03090051  ये तु त्वदीयचरणाम्बुजकोशगन्धं
03090052  जिघ्रन्ति कर्णविवरैः श्रुतिवातनीतम्
03090053  भक्त्या गृहीतचरणः परया च तेषां
03090054  नापैषि नाथ हृदयाम्बुरुहात्स्वपुंसाम्
03090061  तावद्भयं द्रविणदेहसुहृन्निमित्तं
03090062  शोकः स्पृहा परिभवो विपुलश्च लोभः
03090063  तावन्ममेत्यसदवग्रह आर्तिमूलं
03090064  यावन्न तेऽङ्घ्रिमभयं प्रवृणीत लोकः
03090071  दैवेन ते हतधियो भवतः प्रसङ्गात्
03090072  सर्वाशुभोपशमनाद्विमुखेन्द्रिया ये
03090073  कुर्वन्ति कामसुखलेशलवाय दीना
03090074  लोभाभिभूतमनसोऽकुशलानि शश्वत्
03090081  क्षुत्तृट्त्रिधातुभिरिमा मुहुरर्द्यमानाः
03090082  शीतोष्णवातवरषैरितरेतराच्च
03090083  कामाग्निनाच्युतरुषा च सुदुर्भरेण
03090084  सम्पश्यतो मन उरुक्रम सीदते मे
03090091  यावत्पृथक्त्वमिदमात्मन इन्द्रियार्थ
03090092  मायाबलं भगवतो जन ईश पश्येत्
03090093  तावन्न संसृतिरसौ प्रतिसङ्क्रमेत
03090094  व्यर्थापि दुःखनिवहं वहती क्रियार्था
03090101  अह्न्यापृतार्तकरणा निशि निःशयाना
03090102  नानामनोरथधिया क्षणभग्ननिद्राः
03090103  दैवाहतार्थरचना ऋषयोऽपि देव
03090104  युष्मत्प्रसङ्गविमुखा इह संसरन्ति
03090111  त्वं भक्तियोगपरिभावितहृत्सरोज
03090112  आस्से श्रुतेक्षितपथो ननु नाथ पुंसाम्
03090113  यद्यद्धिया त उरुगाय विभावयन्ति
03090114  तत्तद्वपुः प्रणयसे सदनुग्रहाय
03090121  नातिप्रसीदति तथोपचितोपचारैर्
03090122  आराधितः सुरगणैर्हृदि बद्धकामैः
03090123  यत्सर्वभूतदययासदलभ्ययैको
03090124  नानाजनेष्ववहितः सुहृदन्तरात्मा
03090131  पुंसामतो विविधकर्मभिरध्वराद्यैर्
03090132  दानेन चोग्रतपसा परिचर्यया च
03090133  आराधनं भगवतस्तव सत्क्रियार्थो
03090134  धर्मोऽर्पितः कर्हिचिद्म्रियते न यत्र
03090141  शश्वत्स्वरूपमहसैव निपीतभेद
03090142  मोहाय बोधधिषणाय नमः परस्मै
03090143  विश्वोद्भवस्थितिलयेषु निमित्तलीला
03090144  रासाय ते नम इदं चकृमेश्वराय
03090151  यस्यावतारगुणकर्मविडम्बनानि
03090152  नामानि येऽसुविगमे विवशा गृणन्ति
03090153  तेऽनैकजन्मशमलं सहसैव हित्वा
03090154  संयान्त्यपावृतामृतं तमजं प्रपद्ये
03090161  यो वा अहं च गिरिशश्च विभुः स्वयं च
03090162  स्थित्युद्भवप्रलयहेतव आत्ममूलम्
03090163  भित्त्वा त्रिपाद्ववृध एक उरुप्ररोहस्
03090164  तस्मै नमो भगवते भुवनद्रुमाय
03090171  लोको विकर्मनिरतः कुशले प्रमत्तः
03090172  कर्मण्ययं त्वदुदिते भवदर्चने स्वे
03090173  यस्तावदस्य बलवानिह जीविताशां
03090174  सद्यश्छिनत्त्यनिमिषाय नमोऽस्तु तस्मै
03090181  यस्माद्बिभेम्यहमपि द्विपरार्धधिष्ण्यम्
03090182  अध्यासितः सकललोकनमस्कृतं यत्
03090183  तेपे तपो बहुसवोऽवरुरुत्समानस्
03090184  तस्मै नमो भगवतेऽधिमखाय तुभ्यम्
03090191  तिर्यङ्मनुष्यविबुधादिषु जीवयोनिष्व्
03090192  आत्मेच्छयात्मकृतसेतुपरीप्सया यः
03090193  रेमे निरस्तविषयोऽप्यवरुद्धदेहस्
03090194  तस्मै नमो भगवते पुरुषोत्तमाय
03090201  योऽविद्ययानुपहतोऽपि दशार्धवृत्त्या
03090202  निद्रामुवाह जठरीकृतलोकयात्रः
03090203  अन्तर्जलेऽहिकशिपुस्पर्शानुकूलां
03090204  भीमोर्मिमालिनि जनस्य सुखं विवृण्वन्
03090211  यन्नाभिपद्मभवनादहमासमीड्य
03090212  लोकत्रयोपकरणो यदनुग्रहेण
03090213  तस्मै नमस्त उदरस्थभवाय योग
03090214  निद्रावसानविकसन्नलिनेक्षणाय
03090221  सोऽयं समस्तजगतां सुहृदेक आत्मा
03090222  सत्त्वेन यन्मृडयते भगवान्भगेन
03090223  तेनैव मे दृशमनुस्पृशताद्यथाहं
03090224  स्रक्ष्यामि पूर्ववदिदं प्रणतप्रियोऽसौ
03090231  एष प्रपन्नवरदो रमयात्मशक्त्या
03090232  यद्यत्करिष्यति गृहीतगुणावतारः
03090233  तस्मिन्स्वविक्रममिदं सृजतोऽपि चेतो
03090234  युञ्जीत कर्मशमलं च यथा विजह्याम्
03090241  नाभिह्रदादिह सतोऽम्भसि यस्य पुंसो
03090242  विज्ञानशक्तिरहमासमनन्तशक्तेः
03090243  रूपं विचित्रमिदमस्य विवृण्वतो मे
03090244  मा रीरिषीष्ट निगमस्य गिरां विसर्गः
03090251  सोऽसावदभ्रकरुणो भगवान्विवृद्ध
03090252  प्रेमस्मितेन नयनाम्बुरुहं विजृम्भन्
03090253  उत्थाय विश्वविजयाय च नो विषादं
03090254  माध्व्या गिरापनयतात्पुरुषः पुराणः
03090260  मैत्रेय उवाच
03090261  स्वसम्भवं निशाम्यैवं तपोविद्यासमाधिभिः
03090262  यावन्मनोवचः स्तुत्वा विरराम स खिन्नवत्
03090271  अथाभिप्रेतमन्वीक्ष्य ब्रह्मणो मधुसूदनः
03090272  विषण्णचेतसं तेन कल्पव्यतिकराम्भसा
03090281  लोकसंस्थानविज्ञान आत्मनः परिखिद्यतः
03090282  तमाहागाधया वाचा कश्मलं शमयन्निव
03090290  श्रीभगवानुवाच
03090291  मा वेदगर्भ गास्तन्द्रीं सर्ग उद्यममावह
03090292  तन्मयापादितं ह्यग्रे यन्मां प्रार्थयते भवान्
03090301  भूयस्त्वं तप आतिष्ठ विद्यां चैव मदाश्रयाम्
03090302  ताभ्यामन्तर्हृदि ब्रह्मन्लोकान्द्रक्ष्यस्यपावृतान्
03090311  तत आत्मनि लोके च भक्तियुक्तः समाहितः
03090312  द्रष्टासि मां ततं ब्रह्मन्मयि लोकांस्त्वमात्मनः
03090321  यदा तु सर्वभूतेषु दारुष्वग्निमिव स्थितम्
03090322  प्रतिचक्षीत मां लोको जह्यात्तर्ह्येव कश्मलम्
03090331  यदा रहितमात्मानं भूतेन्द्रियगुणाशयैः
03090332  स्वरूपेण मयोपेतं पश्यन्स्वाराज्यमृच्छति
03090341  नानाकर्मवितानेन प्रजा बह्वीः सिसृक्षतः
03090342  नात्मावसीदत्यस्मिंस्ते वर्षीयान्मदनुग्रहः
03090351  ऋषिमाद्यं न बध्नाति पापीयांस्त्वां रजोगुणः
03090352  यन्मनो मयि निर्बद्धं प्रजाः संसृजतोऽपि ते
03090361  ज्ञातोऽहं भवता त्वद्य दुर्विज्ञेयोऽपि देहिनाम्
03090362  यन्मां त्वं मन्यसेऽयुक्तं भूतेन्द्रियगुणात्मभिः
03090371  तुभ्यं मद्विचिकित्सायामात्मा मे दर्शितोऽबहिः
03090372  नालेन सलिले मूलं पुष्करस्य विचिन्वतः
03090381  यच्चकर्थाङ्ग मत्स्तोत्रं मत्कथाभ्युदयाङ्कितम्
03090382  यद्वा तपसि ते निष्ठा स एष मदनुग्रहः
03090391  प्रीतोऽहमस्तु भद्रं ते लोकानां विजयेच्छया
03090392  यदस्तौषीर्गुणमयं निर्गुणं मानुवर्णयन्
03090401  य एतेन पुमान्नित्यं स्तुत्वा स्तोत्रेण मां भजेत्
03090402  तस्याशु सम्प्रसीदेयं सर्वकामवरेश्वरः
03090411  पूर्तेन तपसा यज्ञैर्दानैर्योगसमाधिना
03090412  राद्धं निःश्रेयसं पुंसां मत्प्रीतिस्तत्त्वविन्मतम्
03090421  अहमात्मात्मनां धातः प्रेष्ठः सन्प्रेयसामपि
03090422  अतो मयि रतिं कुर्याद्देहादिर्यत्कृते प्रियः
03090431  सर्ववेदमयेनेदमात्मनात्मात्मयोनिना
03090432  प्रजाः सृज यथापूर्वं याश्च मय्यनुशेरते
03090440  मैत्रेय उवाच
03090441  तस्मा एवं जगत्स्रष्ट्रे प्रधानपुरुषेश्वरः
03090442  व्यज्येदं स्वेन रूपेण कञ्जनाभस्तिरोदधे

Previous articleTritiya Skandha, A-10.
Next articleTritiya Skandha, A-08.
भागवत प्रवक्ता- स्वामी धनञ्जय जी महाराज "श्रीवैष्णव" परम्परा को परम्परागत और निःस्वार्थ भाव से निरन्तर विस्तारित करने में लगे हैं। श्रीवेंकटेश स्वामी मन्दिर, दादरा एवं नगर हवेली (यूनियन टेरेटरी) सिलवासा में स्थायी रूप से रहते हैं। वैष्णव धर्म के विस्तारार्थ "स्वामी धनञ्जय प्रपन्न रामानुज वैष्णव दास" के श्रीमुख से श्रीमद्भागवत जी की कथा का श्रवण करने हेतु संपर्क कर सकते हैं।।

LEAVE A REPLY

Please enter your comment!
Please enter your name here