Tritiya Skandha, A-10.

0
235

श्रीमद्भागवत् महापुराण ।। स्कन्ध – तृतीय ।। अध्याय -10.
03100010  विदुर उवाच
03100011  अन्तर्हिते भगवति ब्रह्मा लोकपितामहः
03100012  प्रजाः ससर्ज कतिधा दैहिकीर्मानसीर्विभुः
03100021  ये च मे भगवन्पृष्टास्त्वय्यर्था बहुवित्तम
03100022  तान्वदस्वानुपूर्व्येण छिन्धि नः सर्वसंशयान्
03100030  सूत उवाच
03100031  एवं सञ्चोदितस्तेन क्षत्त्रा कौषारविर्मुनिः
03100032  प्रीतः प्रत्याह तान्प्रश्नान्हृदिस्थानथ भार्गव
03100040  मैत्रेय उवाच
03100041  विरिञ्चोऽपि तथा चक्रे दिव्यं वर्षशतं तपः
03100042  आत्मन्यात्मानमावेश्य यथाह भगवानजः
03100051  तद्विलोक्याब्जसम्भूतो वायुना यदधिष्ठितः
03100052  पद्ममम्भश्च तत्काल कृतवीर्येण कम्पितम्
03100061  तपसा ह्येधमानेन विद्यया चात्मसंस्थया
03100062  विवृद्धविज्ञानबलो न्यपाद्वायुं सहाम्भसा
03100071  तद्विलोक्य वियद्व्यापि पुष्करं यदधिष्ठितम्
03100072  अनेन लोकान्प्राग्लीनान्कल्पितास्मीत्यचिन्तयत्
03100081  पद्मकोशं तदाविश्य भगवत्कर्मचोदितः
03100082  एकं व्यभाङ्क्षीदुरुधा त्रिधा भाव्यं द्विसप्तधा
03100091  एतावाञ्जीवलोकस्य संस्थाभेदः समाहृतः
03100092  धर्मस्य ह्यनिमित्तस्य विपाकः परमेष्ठ्यसौ
03100100  विदुर उवाच
03100101  यथात्थ बहुरूपस्य हरेरद्भुतकर्मणः
03100102  कालाख्यं लक्षणं ब्रह्मन्यथा वर्णय नः प्रभो
03100110  मैत्रेय उवाच
03100111  गुणव्यतिकराकारो निर्विशेषोऽप्रतिष्ठितः
03100112  पुरुषस्तदुपादानमात्मानं लीलयासृजत्
03100121  विश्वं वै ब्रह्मतन्मात्रं संस्थितं विष्णुमायया
03100122  ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमूर्तिना
03100131  यथेदानीं तथाग्रे च पश्चादप्येतदीदृशम्
03100132  सर्गो नवविधस्तस्य प्राकृतो वैकृतस्तु यः
03100141  कालद्रव्यगुणैरस्य त्रिविधः प्रतिसङ्क्रमः
03100142  आद्यस्तु महतः सर्गो गुणवैषम्यमात्मनः
03100151  द्वितीयस्त्वहमो यत्र द्रव्यज्ञानक्रियोदयः
03100152  भूतसर्गस्तृतीयस्तु तन्मात्रो द्रव्यशक्तिमान्
03100161  चतुर्थ ऐन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकः
03100162  वैकारिको देवसर्गः पञ्चमो यन्मयं मनः
03100171  षष्ठस्तु तमसः सर्गो यस्त्वबुद्धिकृतः प्रभोः
03100172  षडिमे प्राकृताः सर्गा वैकृतानपि मे शृणु
03100181  रजोभाजो भगवतो लीलेयं हरिमेधसः
03100182  सप्तमो मुख्यसर्गस्तु षड्विधस्तस्थुषां च यः
03100191  वनस्पत्योषधिलता त्वक्सारा वीरुधो द्रुमाः
03100192  उत्स्रोतसस्तमःप्राया अन्तःस्पर्शा विशेषिणः
03100201  तिरश्चामष्टमः सर्गः सोऽष्टाविंशद्विधो मतः
03100202  अविदो भूरितमसो घ्राणज्ञा हृद्यवेदिनः
03100211  गौरजो महिषः कृष्णः सूकरो गवयो रुरुः
03100212  द्विशफाः पशवश्चेमे अविरुष्ट्रश्च सत्तम
03100221  खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा
03100222  एते चैकशफाः क्षत्तः शृणु पञ्चनखान्पशून्
03100231  श्वा सृगालो वृको व्याघ्रो मार्जारः शशशल्लकौ
03100232  सिंहः कपिर्गजः कूर्मो गोधा च मकरादयः
03100241  कङ्कगृध्रबकश्येन भासभल्लूकबर्हिणः
03100242  हंससारसचक्राह्व काकोलूकादयः खगाः
03100251  अर्वाक्स्रोतस्तु नवमः क्षत्तरेकविधो नृणाम्
03100252  रजोऽधिकाः कर्मपरा दुःखे च सुखमानिनः
03100261  वैकृतास्त्रय एवैते देवसर्गश्च सत्तम
03100262  वैकारिकस्तु यः प्रोक्तः कौमारस्तूभयात्मकः
03100271  देवसर्गश्चाष्टविधो विबुधाः पितरोऽसुराः
03100272  गन्धर्वाप्सरसः सिद्धा यक्षरक्षांसि चारणाः
03100281  भूतप्रेतपिशाचाश्च विद्याध्राः किन्नरादयः
03100282  दशैते विदुराख्याताः सर्गास्ते विश्वसृक्कृताः
03100291  अतः परं प्रवक्ष्यामि वंशान्मन्वन्तराणि च
03100292  एवं रजःप्लुतः स्रष्टा कल्पादिष्वात्मभूर्हरिः
03100293  सृजत्यमोघसङ्कल्प आत्मैवात्मानमात्मना

Previous articleTritiya Skandha, A-11.
Next articleTritiya Skandha, A-09.
भागवत प्रवक्ता- स्वामी धनञ्जय जी महाराज "श्रीवैष्णव" परम्परा को परम्परागत और निःस्वार्थ भाव से निरन्तर विस्तारित करने में लगे हैं। श्रीवेंकटेश स्वामी मन्दिर, दादरा एवं नगर हवेली (यूनियन टेरेटरी) सिलवासा में स्थायी रूप से रहते हैं। वैष्णव धर्म के विस्तारार्थ "स्वामी धनञ्जय प्रपन्न रामानुज वैष्णव दास" के श्रीमुख से श्रीमद्भागवत जी की कथा का श्रवण करने हेतु संपर्क कर सकते हैं।।

LEAVE A REPLY

Please enter your comment!
Please enter your name here