Tritiya Skandha, A-11.

0
243

श्रीमद्भागवत् महापुराण ।। स्कन्ध – तृतीय ।। अध्याय -11.
03110010  मैत्रेय उवाच
03110011  चरमः सद्विशेषाणामनेकोऽसंयुतः सदा
03110012  परमाणुः स विज्ञेयो नृणामैक्यभ्रमो यतः
03110021  सत एव पदार्थस्य स्वरूपावस्थितस्य यत्
03110022  कैवल्यं परममहानविशेषो निरन्तरः
03110031  एवं कालोऽप्यनुमितः सौक्ष्म्ये स्थौल्ये च सत्तम
03110032  संस्थानभुक्त्या भगवानव्यक्तो व्यक्तभुग्विभुः
03110041  स कालः परमाणुर्वै यो भुङ्क्ते परमाणुताम्
03110042  सतोऽविशेषभुग्यस्तु स कालः परमो महान्
03110051  अणुर्द्वौ परमाणू स्यात्त्रसरेणुस्त्रयः स्मृतः
03110052  जालार्करश्म्यवगतः खमेवानुपतन्नगात्
03110061  त्रसरेणुत्रिकं भुङ्क्ते यः कालः स त्रुटिः स्मृतः
03110062  शतभागस्तु वेधः स्यात्तैस्त्रिभिस्तु लवः स्मृतः
03110071  निमेषस्त्रिलवो ज्ञेय आम्नातस्ते त्रयः क्षणः
03110072  क्षणान्पञ्च विदुः काष्ठां लघु ता दश पञ्च च
03110081  लघूनि वै समाम्नाता दश पञ्च च नाडिका
03110082  ते द्वे मुहूर्तः प्रहरः षड्यामः सप्त वा नृणाम्
03110091  द्वादशार्धपलोन्मानं चतुर्भिश्चतुरङ्गुलैः
03110092  स्वर्णमाषैः कृतच्छिद्रं यावत्प्रस्थजलप्लुतम्
03110101  यामाश्चत्वारश्चत्वारो मर्त्यानामहनी उभे
03110102  पक्षः पञ्चदशाहानि शुक्लः कृष्णश्च मानद
03110111  तयोः समुच्चयो मासः पितॄणां तदहर्निशम्
03110112  द्वौ तावृतुः षडयनं दक्षिणं चोत्तरं दिवि
03110121  अयने चाहनी प्राहुर्वत्सरो द्वादश स्मृतः
03110122  संवत्सरशतं न्णां परमायुर्निरूपितम्
03110131  ग्रहर्क्षताराचक्रस्थः परमाण्वादिना जगत्
03110132  संवत्सरावसानेन पर्येत्यनिमिषो विभुः
03110141  संवत्सरः परिवत्सर इडावत्सर एव च
03110142  अनुवत्सरो वत्सरश्च विदुरैवं प्रभाष्यते
03110151  यः सृज्यशक्तिमुरुधोच्छ्वसयन्स्वशक्त्या
03110152  पुंसोऽभ्रमाय दिवि धावति भूतभेदः
03110153  कालाख्यया गुणमयं क्रतुभिर्वितन्वंस्
03110154  तस्मै बलिं हरत वत्सरपञ्चकाय
03110160  विदुर उवाच
03110161  पितृदेवमनुष्याणामायुः परमिदं स्मृतम्
03110162  परेषां गतिमाचक्ष्व ये स्युः कल्पाद्बहिर्विदः
03110171  भगवान्वेद कालस्य गतिं भगवतो ननु
03110172  विश्वं विचक्षते धीरा योगराद्धेन चक्षुषा
03110180  मैत्रेय उवाच
03110181  कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम्
03110182  दिव्यैर्द्वादशभिर्वर्षैः सावधानं निरूपितम्
03110191  चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम्
03110192  सङ्ख्यातानि सहस्राणि द्विगुणानि शतानि च
03110201  सन्ध्यासन्ध्यांशयोरन्तर्यः कालः शतसङ्ख्ययोः
03110202  तमेवाहुर्युगं तज्ज्ञा यत्र धर्मो विधीयते
03110211  धर्मश्चतुष्पान्मनुजान्कृते समनुवर्तते
03110212  स एवान्येष्वधर्मेण व्येति पादेन वर्धता
03110221  त्रिलोक्या युगसाहस्रं बहिराब्रह्मणो दिनम्
03110222  तावत्येव निशा तात यन्निमीलति विश्वसृक्
03110231  निशावसान आरब्धो लोककल्पोऽनुवर्तते
03110232  यावद्दिनं भगवतो मनून्भुञ्जंश्चतुर्दश
03110241  स्वं स्वं कालं मनुर्भुङ्क्ते साधिकां ह्येकसप्ततिम्
03110242  मन्वन्तरेषु मनवस्तद्वंश्या ऋषयः सुराः
03110243  भवन्ति चैव युगपत्सुरेशाश्चानु ये च तान्
03110251  एष दैनन्दिनः सर्गो ब्राह्मस्त्रैलोक्यवर्तनः
03110252  तिर्यङ्नृपितृदेवानां सम्भवो यत्र कर्मभिः
03110261  मन्वन्तरेषु भगवान्बिभ्रत्सत्त्वं स्वमूर्तिभिः
03110262  मन्वादिभिरिदं विश्वमवत्युदितपौरुषः
03110271  तमोमात्रामुपादाय प्रतिसंरुद्धविक्रमः
03110272  कालेनानुगताशेष आस्ते तूष्णीं दिनात्यये
03110281  तमेवान्वपि धीयन्ते लोका भूरादयस्त्रयः
03110282  निशायामनुवृत्तायां निर्मुक्तशशिभास्करम्
03110291  त्रिलोक्यां दह्यमानायां शक्त्या सङ्कर्षणाग्निना
03110292  यान्त्यूष्मणा महर्लोकाज्जनं भृग्वादयोऽर्दिताः
03110301  तावत्त्रिभुवनं सद्यः कल्पान्तैधितसिन्धवः
03110302  प्लावयन्त्युत्कटाटोप चण्डवातेरितोर्मयः
03110311  अन्तः स तस्मिन्सलिल आस्तेऽनन्तासनो हरिः
03110312  योगनिद्रानिमीलाक्षः स्तूयमानो जनालयैः
03110321  एवंविधैरहोरात्रैः कालगत्योपलक्षितैः
03110322  अपक्षितमिवास्यापि परमायुर्वयःशतम्
03110331  यदर्धमायुषस्तस्य परार्धमभिधीयते
03110332  पूर्वः परार्धोऽपक्रान्तो ह्यपरोऽद्य प्रवर्तते
03110341  पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महानभूत्
03110342  कल्पो यत्राभवद्ब्रह्मा शब्दब्रह्मेति यं विदुः
03110351  तस्यैव चान्ते कल्पोऽभूद्यं पाद्ममभिचक्षते
03110352  यद्धरेर्नाभिसरस आसील्लोकसरोरुहम्
03110361  अयं तु कथितः कल्पो द्वितीयस्यापि भारत
03110362  वाराह इति विख्यातो यत्रासीच्छूकरो हरिः
03110371  कालोऽयं द्विपरार्धाख्यो निमेष उपचर्यते
03110372  अव्याकृतस्यानन्तस्य ह्यनादेर्जगदात्मनः
03110381  कालोऽयं परमाण्वादिर्द्विपरार्धान्त ईश्वरः
03110382  नैवेशितुं प्रभुर्भूम्न ईश्वरो धाममानिनाम्
03110391  विकारैः सहितो युक्तैर्विशेषादिभिरावृतः
03110392  आण्डकोशो बहिरयं पञ्चाशत्कोटिविस्तृतः
03110401  दशोत्तराधिकैर्यत्र प्रविष्टः परमाणुवत्
03110402  लक्ष्यतेऽन्तर्गताश्चान्ये कोटिशो ह्यण्डराशयः
03110411  तदाहुरक्षरं ब्रह्म सर्वकारणकारणम्
03110412  विष्णोर्धाम परं साक्षात्पुरुषस्य महात्मनः

Previous articleTritiya Skandha, A-12.
Next articleTritiya Skandha, A-10.
भागवत प्रवक्ता- स्वामी धनञ्जय जी महाराज "श्रीवैष्णव" परम्परा को परम्परागत और निःस्वार्थ भाव से निरन्तर विस्तारित करने में लगे हैं। श्रीवेंकटेश स्वामी मन्दिर, दादरा एवं नगर हवेली (यूनियन टेरेटरी) सिलवासा में स्थायी रूप से रहते हैं। वैष्णव धर्म के विस्तारार्थ "स्वामी धनञ्जय प्रपन्न रामानुज वैष्णव दास" के श्रीमुख से श्रीमद्भागवत जी की कथा का श्रवण करने हेतु संपर्क कर सकते हैं।।

LEAVE A REPLY

Please enter your comment!
Please enter your name here