अथ श्रीरघुनाथ अष्टकम् ।। Shri Raghunath Ashtakam. श्रीरघुनाथाष्टकम्।। शुनासीराधीशैरवनितलज्ञप्तीडितगुणं, प्रकृत्याऽजं जातं तपनकुलचण्डांशुमपरम्। सिते वृद्धिं ताराधिपतिमिव यन्तं निजगृहे, ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम्॥१॥ निहन्तारं शैवं धनुरिव इवेक्षुं नृपगणे, पथि ज्याकृष्टेन प्रबलभृगुवर्यस्य शमनम्। विहारं गार्हस्थ्यं तदनु भजमानं सुविमलं, ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम्॥२॥ #Shri Raghunath Ashtakam गुरोराज्ञां नीत्वा वनमनुगतं दारसहितं, ससौमित्रिं त्यक्त्वेप्सितमपि सुराणां नृपसुखम्। विरुपाद्राक्षस्याः प्रियविरहसन्तापमनसं, ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम्॥३॥ विराधं स्वर्नीत्वा तदनु च कबन्धं...
श्री राम स्तुति ।। Shri Ram Stuti. Sansthanam. Silvassa. श्रीरामचंद्र कृपालु भजु मन हरण भव भय दारुणं ।। नवकंज-लोचन, कंज-मुख, कर-कंज पद कंजारुणं ।।१।। अर्थ:- हे मन ! कृपालु श्रीरामचंद्रजी का भजन कर, वे संसार के जन्म-मरण रूप दारुण भय को दूर करने वाले है । उनके नेत्र नव-विकसित कमल के समान है...
error: Content is protected !!