श्रीगोविन्द दामोदर स्तोत्रम्।।
श्रीगोविन्द दामोदर स्तोत्रम्।। Govind Damodar Stotram.
करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम्।
वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि।।
अर्थ:- जिन्होंने अपने करकमल से चरणकमल को पकड़ कर...
नारायणम् भजे नारायणम्।।
नारायणम् भजे नारायणम्।। Narayanam Bhaje.
Sansthanam.
नारायणम् भजे नारायणम् , लक्ष्मी नारायणम् भजे नारायणम्--२
नारायणम् नारायणम्
वृन्दावन स्थितम् नारायणम्
देववृन्दैर् अभिस्थितम् नारायणम् ... नारायणम् भजे ...
दिनकर मध्यम् नारायणम्
दिव्य कनकाम्बर...
अथ श्रीवेङ्कटेशनिध्यानम् ।। Shri Venkatesha Nidhyanam.
Shri Venkatesha Nidhyanam. श्रीवेङ्कटेशनिध्यानम् ।।
ईशानां जगतोऽस्य वेङ्कटपतेर्विष्णोः परां प्रेयसीं
तद्वक्षस्स्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीम् ।
पद्मालङ्कृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं
वात्सल्यादिगुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम् ॥ १॥
श्रीवेङ्कटेशदयितां श्रियं घटकभावतः ।
समाश्रित्य वृषाद्रीशचरणौ शरणं श्रये...
अथ श्रीमहानृसिंह मन्त्र कवचम्।।
अथ श्रीमहानृसिंह मन्त्र कवचम्।। Vikat Nrisimha kavacham.
श्री नृसिंहाय नमः ।
ॐ अस्य श्री नृसिंहमन्त्रस्य प्रहराऋषिः । शिरसि ।
अनुष्टुभ् छन्दः मुखे । जीवो बीजं हृदि ।...
अथ श्रीवेङ्कटेश करावलम्बस्तोत्रम्।।
अथ श्रीवेङ्कटेश करावलम्बस्तोत्रम्।। Shri Venkatesha Karavalamba Stotra.
श्री शेषशैल सुनिकेतन दिव्यमूर्ते
नारायणाच्युत हरे नलिनायताक्ष ।
लीलाकटाक्ष परिरक्षित सर्वलोक
श्री वेङ्कटेश मम देहि...
अथ श्रीनारायण हृदय स्तोत्रम्।। Narayan Hridaya Stotram
अथ श्रीनारायण हृदय स्तोत्रम्।। Narayan Hridaya Stotram. Sansthanam.
हरिः ओम् ॥ अस्य श्रीनारायण-हृदय-स्तोत्र-महामन्त्रस्य भार्गव ऋषिः,
अनुष्टुप्छन्दः, लक्ष्मीनारायणो देवता, नारायण-प्रीत्यर्थे जपे विनियोगः ॥
॥ करन्यासः ॥
नारायणः परं ज्योतिरिति...