Govind Damodar Stotram

श्रीगोविन्द दामोदर स्तोत्रम्।।

0
श्रीगोविन्द दामोदर स्तोत्रम्।। Govind Damodar Stotram. करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम्। वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि।। अर्थ:- जिन्होंने अपने करकमल से चरणकमल को पकड़ कर...
Narayanam Bhaje

नारायणम् भजे नारायणम्।।

0
नारायणम् भजे नारायणम्।। Narayanam Bhaje. Sansthanam. नारायणम् भजे नारायणम् , लक्ष्मी नारायणम् भजे नारायणम्--२ नारायणम् नारायणम् वृन्दावन स्थितम् नारायणम् देववृन्दैर् अभिस्थितम् नारायणम् ... नारायणम् भजे ... दिनकर मध्यम् नारायणम् दिव्य कनकाम्बर...
tum Meri Sanse Ho

अथ श्रीवेङ्कटेशनिध्यानम् ।। Shri Venkatesha Nidhyanam.

0
Shri Venkatesha Nidhyanam. श्रीवेङ्कटेशनिध्यानम् ।। ईशानां जगतोऽस्य वेङ्कटपतेर्विष्णोः परां प्रेयसीं तद्वक्षस्स्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीम् । पद्मालङ्कृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं वात्सल्यादिगुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम् ॥ १॥ श्रीवेङ्कटेशदयितां श्रियं घटकभावतः । समाश्रित्य वृषाद्रीशचरणौ शरणं श्रये...
Vikat Nrisimha kavacham

अथ श्रीमहानृसिंह मन्त्र कवचम्।।

0
अथ श्रीमहानृसिंह मन्त्र कवचम्।। Vikat Nrisimha kavacham. श्री नृसिंहाय नमः । ॐ अस्य श्री नृसिंहमन्त्रस्य प्रहराऋषिः । शिरसि । अनुष्टुभ् छन्दः मुखे । जीवो बीजं हृदि ।...
Venkatesha Karavalamb

अथ श्रीवेङ्कटेश करावलम्बस्तोत्रम्।।

0
अथ श्रीवेङ्कटेश करावलम्बस्तोत्रम्।। Shri Venkatesha Karavalamba Stotra.   श्री शेषशैल सुनिकेतन दिव्यमूर्ते        नारायणाच्युत हरे नलिनायताक्ष । लीलाकटाक्ष परिरक्षित सर्वलोक        श्री वेङ्कटेश मम देहि...
Narayan Hridaya Stotram

अथ श्रीनारायण हृदय स्तोत्रम्।। Narayan Hridaya Stotram

0
अथ श्रीनारायण हृदय स्तोत्रम्।। Narayan Hridaya Stotram. Sansthanam. हरिः ओम् ॥ अस्य श्रीनारायण-हृदय-स्तोत्र-महामन्त्रस्य भार्गव ऋषिः, अनुष्टुप्छन्दः, लक्ष्मीनारायणो देवता, नारायण-प्रीत्यर्थे जपे विनियोगः ॥ ॥ करन्यासः ॥ नारायणः परं ज्योतिरिति...
error: Content is protected !!