श्रीगोविन्द दामोदर स्तोत्रम्।।
श्रीगोविन्द दामोदर स्तोत्रम्।। Govind Damodar Stotram.
करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम्।
वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि।।
अर्थ:- जिन्होंने अपने करकमल से चरणकमल को पकड़ कर...
अथ श्रीवेङ्कटेश करावलम्बस्तोत्रम्।।
अथ श्रीवेङ्कटेश करावलम्बस्तोत्रम्।। Shri Venkatesha Karavalamba Stotra.
श्री शेषशैल सुनिकेतन दिव्यमूर्ते
नारायणाच्युत हरे नलिनायताक्ष ।
लीलाकटाक्ष परिरक्षित सर्वलोक
श्री वेङ्कटेश मम देहि...
अथ श्रीबदरीनाथ अष्टकम्।।
अथ श्रीबदरीनाथ अष्टकम्।। Shri Badari Nath Ashtakam.
॥ श्रीबदरीनाथाष्टकम् ॥
भू-वैकुण्ठ-कृतं वासं देवदेवं जगत्पतिम्।
चतुर्वर्ग-प्रदातारं श्रीबदरीशं नमाम्यहम्॥१॥
तापत्रय-हरं साक्षात् शान्ति-पुष्टि-बल-प्रदम्।
परमानन्द-दातारं श्रीबदरीशं नमाम्यहम्॥२॥
सद्यः पापक्षयकरं सद्यः कैवल्य-दायकम्।
लोकत्रय-विधातारं श्रीबदरीशं नमाम्यहम्॥३॥
भक्त-वाञ्छा-कल्पतरुं करुणारस-विग्रहम्।
भवाब्धि-पार-कर्तारं...
नारायणम् भजे नारायणम्।।
नारायणम् भजे नारायणम्।। Narayanam Bhaje.
Sansthanam.
नारायणम् भजे नारायणम् , लक्ष्मी नारायणम् भजे नारायणम्--२
नारायणम् नारायणम्
वृन्दावन स्थितम् नारायणम्
देववृन्दैर् अभिस्थितम् नारायणम् ... नारायणम् भजे ...
दिनकर मध्यम् नारायणम्
दिव्य कनकाम्बर...
नारायण स्तोत्रम्।। Narayana Stotram
नारायण स्तोत्रम्।। Narayana Stotram.
नारायण नारायण जय गोविन्द हरे॥
नारायण नारायण जय गोपाल हरे॥॥
करुणापारावार वरुणालयगम्भीर॥ नारायण॥१॥
घननीरदसङ्काश कृतकलिकल्मषनाश॥ नारायण॥२॥
यमुनातीरविहार धृतकौस्तुभमणिहार॥ नारायण॥३॥
पीताम्बरपरिधान सुरकल्याणनिधान ॥ नारायण ॥ ४॥
मञ्जुलगुञ्जाभूष मायामानुषवेष...
अथ श्रीवेङ्कटेशनिध्यानम् ।। Shri Venkatesha Nidhyanam.
Shri Venkatesha Nidhyanam. श्रीवेङ्कटेशनिध्यानम् ।।
ईशानां जगतोऽस्य वेङ्कटपतेर्विष्णोः परां प्रेयसीं
तद्वक्षस्स्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीम् ।
पद्मालङ्कृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं
वात्सल्यादिगुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम् ॥ १॥
श्रीवेङ्कटेशदयितां श्रियं घटकभावतः ।
समाश्रित्य वृषाद्रीशचरणौ शरणं श्रये...
भागवत पुराणान्तार्गते वर्णितं नारायणकवचम्॥
अथ श्री नारायण कवचम्।। Narayana Kavacham.
राजोवाच।।
यया गुप्तः सहस्राक्षः सवाहान्रिपुसैनिकान् ।
क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ १॥
भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् ।
यथाऽऽततायिनः शत्रून् येन गुप्तोऽजयन्मृधे ॥ २॥
श्रीशुक...
नारायण स्तुती।। Narayana Stuti
नारायण स्तुती ब्रह्मोक्त नरसिंहपुराणे॥ Narayana Stuti.
नारद उवाच:-
किं तञ्ज्ञानं परं देव कश्च योगः परस्तथा ।
एतन्मे तत्त्वतः सर्वं त्वमाचक्ष्व पितामह ॥ ५९॥
ब्रह्मोवाच:-
यः परः प्रक्ऱृतेः प्रोक्तः पुरुषः...
अथ श्री गरूडध्वजस्तोत्रम्।।
अथ श्री गरूडध्वजस्तोत्रम् ।। Garudadhwaja Stotram.
ध्रुव उवाच:-
योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां
संजीयत्यखिलशक्तिधरः स्वधाम्ना |
अन्यांश्च हस्तचरणश्रवणत्वगादीन्-
प्राणान्नमो भगवते पुरूषाय तुभ्यम् || १||
एकस्त्वमेव भगवन्निदमात्मशक्त्या
मायाख्ययोरूगुणया महदाद्यशेषम् |
सृष्ट्वाऽनुविश्य पुरुषस्तदसद्गुणेषु
नानेव दारूषु...
शिवप्रोक्तं श्रीविष्णोर्स्तोत्रम्।।
अथ शिवप्रोक्तं श्रीविष्णोर्स्तोत्रम् (नरसिंहपुराण) ।। Shivproktam Vishnu Stotram. (narsimha Puranam)
श्री मार्कण्डेय उवाच:-
वाराहः कथितो ह्येवं प्रादुर्भावो हरेस्तव ।
साम्प्रतं नारसिंहं तु प्रवक्ष्यामि निबोध मे ॥ १॥
दितेः...