Govind Damodar Stotram

श्रीगोविन्द दामोदर स्तोत्रम्।।

0
श्रीगोविन्द दामोदर स्तोत्रम्।। Govind Damodar Stotram. करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम्। वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि।। अर्थ:- जिन्होंने अपने करकमल से चरणकमल को पकड़ कर...
Venkatesha Karavalamb

अथ श्रीवेङ्कटेश करावलम्बस्तोत्रम्।।

0
अथ श्रीवेङ्कटेश करावलम्बस्तोत्रम्।। Shri Venkatesha Karavalamba Stotra.   श्री शेषशैल सुनिकेतन दिव्यमूर्ते        नारायणाच्युत हरे नलिनायताक्ष । लीलाकटाक्ष परिरक्षित सर्वलोक        श्री वेङ्कटेश मम देहि...
Shri Badari Nath Ashtakam

अथ श्रीबदरीनाथ अष्टकम्।।

0
अथ श्रीबदरीनाथ अष्टकम्।। Shri Badari Nath Ashtakam. ॥ श्रीबदरीनाथाष्टकम् ॥ भू-वैकुण्ठ-कृतं वासं देवदेवं जगत्पतिम्। चतुर्वर्ग-प्रदातारं श्रीबदरीशं नमाम्यहम्॥१॥ तापत्रय-हरं साक्षात् शान्ति-पुष्टि-बल-प्रदम्। परमानन्द-दातारं श्रीबदरीशं नमाम्यहम्॥२॥ सद्यः पापक्षयकरं सद्यः कैवल्य-दायकम्। लोकत्रय-विधातारं श्रीबदरीशं नमाम्यहम्॥३॥ भक्त-वाञ्छा-कल्पतरुं करुणारस-विग्रहम्। भवाब्धि-पार-कर्तारं...
Narayanam Bhaje

नारायणम् भजे नारायणम्।।

0
नारायणम् भजे नारायणम्।। Narayanam Bhaje. Sansthanam. नारायणम् भजे नारायणम् , लक्ष्मी नारायणम् भजे नारायणम्--२ नारायणम् नारायणम् वृन्दावन स्थितम् नारायणम् देववृन्दैर् अभिस्थितम् नारायणम् ... नारायणम् भजे ... दिनकर मध्यम् नारायणम् दिव्य कनकाम्बर...
Narayana Stotram

नारायण स्तोत्रम्।। Narayana Stotram

0
नारायण स्तोत्रम्।। Narayana Stotram. नारायण नारायण जय गोविन्द हरे॥ नारायण नारायण जय गोपाल हरे॥॥ करुणापारावार वरुणालयगम्भीर॥ नारायण॥१॥ घननीरदसङ्काश कृतकलिकल्मषनाश॥ नारायण॥२॥ यमुनातीरविहार धृतकौस्तुभमणिहार॥ नारायण॥३॥ पीताम्बरपरिधान सुरकल्याणनिधान ॥ नारायण ॥ ४॥ मञ्‍जुलगुञ्‍जाभूष मायामानुषवेष...
tum Meri Sanse Ho

अथ श्रीवेङ्कटेशनिध्यानम् ।। Shri Venkatesha Nidhyanam.

0
Shri Venkatesha Nidhyanam. श्रीवेङ्कटेशनिध्यानम् ।। ईशानां जगतोऽस्य वेङ्कटपतेर्विष्णोः परां प्रेयसीं तद्वक्षस्स्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीम् । पद्मालङ्कृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं वात्सल्यादिगुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम् ॥ १॥ श्रीवेङ्कटेशदयितां श्रियं घटकभावतः । समाश्रित्य वृषाद्रीशचरणौ शरणं श्रये...
Narayana Kavacham

भागवत पुराणान्तार्गते वर्णितं नारायणकवचम्॥

0
अथ श्री नारायण कवचम्।। Narayana Kavacham. राजोवाच।। यया गुप्तः सहस्राक्षः सवाहान्रिपुसैनिकान् । क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ १॥ भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् । यथाऽऽततायिनः शत्रून् येन गुप्तोऽजयन्मृधे ॥ २॥ श्रीशुक...
Narayana Stuti

नारायण स्तुती।। Narayana Stuti

0
नारायण स्तुती ब्रह्मोक्त नरसिंहपुराणे॥ Narayana Stuti. नारद उवाच:- किं तञ्ज्ञानं परं देव कश्च योगः परस्तथा । एतन्मे तत्त्वतः सर्वं त्वमाचक्ष्व पितामह ॥ ५९॥ ब्रह्मोवाच:- यः परः प्रक्ऱृतेः प्रोक्तः पुरुषः...
Garudadhwaja Stotram

अथ श्री गरूडध्वजस्तोत्रम्।।

0
अथ श्री गरूडध्वजस्तोत्रम् ।। Garudadhwaja Stotram. ध्रुव उवाच:- योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां संजीयत्यखिलशक्तिधरः स्वधाम्ना | अन्यांश्च हस्तचरणश्रवणत्वगादीन्- प्राणान्नमो भगवते पुरूषाय तुभ्यम् || १|| एकस्त्वमेव भगवन्निदमात्मशक्त्या मायाख्ययोरूगुणया महदाद्यशेषम् | सृष्ट्वाऽनुविश्य पुरुषस्तदसद्गुणेषु नानेव दारूषु...
Shivproktam Vishnu Stotram

शिवप्रोक्तं श्रीविष्णोर्स्तोत्रम्।।

0
अथ शिवप्रोक्तं श्रीविष्णोर्स्तोत्रम् (नरसिंहपुराण) ।। Shivproktam Vishnu Stotram. (narsimha Puranam) श्री मार्कण्डेय उवाच:- वाराहः कथितो ह्येवं प्रादुर्भावो हरेस्तव । साम्प्रतं नारसिंहं तु प्रवक्ष्यामि निबोध मे ॥ १॥ दितेः...
error: Content is protected !!