Tritiya Skandha, A-08.

0
269
श्रीमद्भागवत् महापुराण ।। स्कन्ध – तृतीय ।। अध्याय -08.

03080010  मैत्रेय उवाच
03080011  सत्सेवनीयो बत पूरुवंशो यल्लोकपालो भगवत्प्रधानः
03080012  बभूविथेहाजितकीर्तिमालां पदे पदे नूतनयस्यभीक्ष्णम्
03080021  सोऽहं नृणां क्षुल्लसुखाय दुःखं महद्गतानां विरमाय तस्य
03080022  प्रवर्तये भागवतं पुराणं यदाह साक्षाद्भगवानृषिभ्यः
03080031  आसीनमुर्व्यां भगवन्तमाद्यं सङ्कर्षणं देवमकुण्ठसत्त्वम्
03080032  विवित्सवस्तत्त्वमतः परस्य कुमारमुख्या मुनयोऽन्वपृच्छन्
03080041  स्वमेव धिष्ण्यं बहु मानयन्तं यद्वासुदेवाभिधमामनन्ति
03080042  प्रत्यग्धृताक्षाम्बुजकोशमीषदुन्मीलयन्तं विबुधोदयाय
03080051  स्वर्धुन्युदार्द्रैः स्वजटाकलापैरुपस्पृशन्तश्चरणोपधानम्
03080052  पद्मं यदर्चन्त्यहिराजकन्याः सप्रेम नानाबलिभिर्वरार्थाः
03080061  मुहुर्गृणन्तो वचसानुराग स्खलत्पदेनास्य कृतानि तज्ज्ञाः
03080062  किरीटसाहस्रमणिप्रवेक प्रद्योतितोद्दामफणासहस्रम्
03080071  प्रोक्तं किलैतद्भगवत्तमेन निवृत्तिधर्माभिरताय तेन
03080072  सनत्कुमाराय स चाह पृष्टः साङ्ख्यायनायाङ्ग धृतव्रताय
03080081  साङ्ख्यायनः पारमहंस्यमुख्यो विवक्षमाणो भगवद्विभूतीः
03080082  जगाद सोऽस्मद्गुरवेऽन्विताय पराशरायाथ बृहस्पतेश्च
03080091  प्रोवाच मह्यं स दयालुरुक्तो मुनिः पुलस्त्येन पुराणमाद्यम्
03080092  सोऽहं तवैतत्कथयामि वत्स श्रद्धालवे नित्यमनुव्रताय
03080101  उदाप्लुतं विश्वमिदं तदासीद्यन्निद्रयामीलितदृङ्न्यमीलयत्
03080102  अहीन्द्रतल्पेऽधिशयान एकः कृतक्षणः स्वात्मरतौ निरीहः
03080111  सोऽन्तः शरीरेऽर्पितभूतसूक्ष्मः कालात्मिकां शक्तिमुदीरयाणः
03080112  उवास तस्मिन्सलिले पदे स्वे यथानलो दारुणि रुद्धवीर्यः
03080121  चतुर्युगानां च सहस्रमप्सु स्वपन्स्वयोदीरितया स्वशक्त्या
03080122  कालाख्ययासादितकर्मतन्त्रो लोकानपीतान्ददृशे स्वदेहे
03080131  तस्यार्थसूक्ष्माभिनिविष्टदृष्टेरन्तर्गतोऽर्थो रजसा तनीयान्
03080132  गुणेन कालानुगतेन विद्धः सूष्यंस्तदाभिद्यत नाभिदेशात्
03080141  स पद्मकोशः सहसोदतिष्ठत्कालेन कर्मप्रतिबोधनेन
03080142  स्वरोचिषा तत्सलिलं विशालं विद्योतयन्नर्क इवात्मयोनिः
03080151  तल्लोकपद्मं स उ एव विष्णुः प्रावीविशत्सर्वगुणावभासम्
03080152  तस्मिन्स्वयं वेदमयो विधाता स्वयम्भुवं यं स्म वदन्ति सोऽभूत्
03080161  तस्यां स चाम्भोरुहकर्णिकायामवस्थितो लोकमपश्यमानः
03080162  परिक्रमन्व्योम्नि विवृत्तनेत्रश्चत्वारि लेभेऽनुदिशं मुखानि
03080171  तस्माद्युगान्तश्वसनावघूर्ण जलोर्मिचक्रात्सलिलाद्विरूढम्
03080172  उपाश्रितः कञ्जमु लोकतत्त्वं नात्मानमद्धाविददादिदेवः
03080181  क एष योऽसावहमब्जपृष्ठ एतत्कुतो वाब्जमनन्यदप्सु
03080182  अस्ति ह्यधस्तादिह किञ्चनैतदधिष्ठितं यत्र सता नु भाव्यम्
03080191  स इत्थमुद्वीक्ष्य तदब्जनाल नाडीभिरन्तर्जलमाविवेश
03080192  नार्वाग्गतस्तत्खरनालनाल नाभिं विचिन्वंस्तदविन्दताजः
03080201  तमस्यपारे विदुरात्मसर्गं विचिन्वतोऽभूत्सुमहांस्त्रिणेमिः
03080202  यो देहभाजां भयमीरयाणः परिक्षिणोत्यायुरजस्य हेतिः
03080211  ततो निवृत्तोऽप्रतिलब्धकामः स्वधिष्ण्यमासाद्य पुनः स देवः
03080212  शनैर्जितश्वासनिवृत्तचित्तो न्यषीददारूढसमाधियोगः
03080221  कालेन सोऽजः पुरुषायुषाभि प्रवृत्तयोगेन विरूढबोधः
03080222  स्वयं तदन्तर्हृदयेऽवभातमपश्यतापश्यत यन्न पूर्वम्
03080231  मृणालगौरायतशेषभोग पर्यङ्क एकं पुरुषं शयानम्
03080232  फणातपत्रायुतमूर्धरत्न द्युभिर्हतध्वान्तयुगान्ततोये
03080241  प्रेक्षां क्षिपन्तं हरितोपलाद्रेः सन्ध्याभ्रनीवेरुरुरुक्ममूर्ध्नः
03080242  रत्नोदधारौषधिसौमनस्य वनस्रजो वेणुभुजाङ्घ्रिपाङ्घ्रेः
03080251  आयामतो विस्तरतः स्वमान देहेन लोकत्रयसङ्ग्रहेण
03080252  विचित्रदिव्याभरणांशुकानां कृतश्रियापाश्रितवेषदेहम्
03080261  पुंसां स्वकामाय विविक्तमार्गैरभ्यर्चतां कामदुघाङ्घ्रिपद्मम्
03080262  प्रदर्शयन्तं कृपया नखेन्दु मयूखभिन्नाङ्गुलिचारुपत्रम्
03080271  मुखेन लोकार्तिहरस्मितेन परिस्फुरत्कुण्डलमण्डितेन
03080272  शोणायितेनाधरबिम्बभासा प्रत्यर्हयन्तं सुनसेन सुभ्र्वा
03080281  कदम्बकिञ्जल्कपिशङ्गवाससा स्वलङ्कृतं मेखलया नितम्बे
03080282  हारेण चानन्तधनेन वत्स श्रीवत्सवक्षःस्थलवल्लभेन
03080291  परार्ध्यकेयूरमणिप्रवेक पर्यस्तदोर्दण्डसहस्रशाखम्
03080292  अव्यक्तमूलं भुवनाङ्घ्रिपेन्द्रमहीन्द्रभोगैरधिवीतवल्शम्
03080301  चराचरौको भगवन्महीध्रमहीन्द्रबन्धुं सलिलोपगूढम्
03080302  किरीटसाहस्रहिरण्यशृङ्गमाविर्भवत्कौस्तुभरत्नगर्भम्
03080311  निवीतमाम्नायमधुव्रतश्रिया स्वकीर्तिमय्या वनमालया हरिम्
03080312  सूर्येन्दुवाय्वग्न्यगमं त्रिधामभिः परिक्रमत्प्राधनिकैर्दुरासदम्
03080321  तर्ह्येव तन्नाभिसरःसरोजमात्मानमम्भः श्वसनं वियच्च
03080322  ददर्श देवो जगतो विधाता नातः परं लोकविसर्गदृष्टिः
03080331  स कर्मबीजं रजसोपरक्तः प्रजाः सिसृक्षन्नियदेव दृष्ट्वा
03080332  अस्तौद्विसर्गाभिमुखस्तमीड्यमव्यक्तवर्त्मन्यभिवेशितात्मा
Previous articleTritiya Skandha, A-09.
Next articleTritiya Skandha, A–07.
भागवत प्रवक्ता- स्वामी धनञ्जय जी महाराज "श्रीवैष्णव" परम्परा को परम्परागत और निःस्वार्थ भाव से निरन्तर विस्तारित करने में लगे हैं। श्रीवेंकटेश स्वामी मन्दिर, दादरा एवं नगर हवेली (यूनियन टेरेटरी) सिलवासा में स्थायी रूप से रहते हैं। वैष्णव धर्म के विस्तारार्थ "स्वामी धनञ्जय प्रपन्न रामानुज वैष्णव दास" के श्रीमुख से श्रीमद्भागवत जी की कथा का श्रवण करने हेतु संपर्क कर सकते हैं।।

LEAVE A REPLY

Please enter your comment!
Please enter your name here