श्रीमद्भागवत् महापुराण ।। स्कन्ध – तृतीय ।। अध्याय -13.
03130010 श्रीशुक उवाच
03130011 निशम्य वाचं वदतो मुनेः पुण्यतमां नृप
03130012 भूयः पप्रच्छ कौरव्यो वासुदेवकथादृतः
03130020 विदुर उवाच
03130021 स वै स्वायम्भुवः सम्राट्प्रियः पुत्रः स्वयम्भुवः
03130022 प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने
03130031 चरितं तस्य राजर्षेरादिराजस्य सत्तम
03130032 ब्रूहि मे श्रद्दधानाय विष्वक्सेनाश्रयो ह्यसौ
03130041 श्रुतस्य पुंसां सुचिरश्रमस्य नन्वञ्जसा सूरिभिरीडितोऽर्थः
03130042 तत्तद्गुणानुश्रवणं मुकुन्द पादारविन्दं हृदयेषु येषाम्
03130050 श्रीशुक उवाच
03130051 इति ब्रुवाणं विदुरं विनीतं सहस्रशीर्ष्णश्चरणोपधानम्
03130052 प्रहृष्टरोमा भगवत्कथायां प्रणीयमानो मुनिरभ्यचष्ट
03130060 मैत्रेय उवाच
03130061 यदा स्वभार्यया सार्धं जातः स्वायम्भुवो मनुः
03130062 प्राञ्जलिः प्रणतश्चेदं वेदगर्भमभाषत
03130071 त्वमेकः सर्वभूतानां जन्मकृद्वृत्तिदः पिता
03130072 तथापि नः प्रजानां ते शुश्रूषा केन वा भवेत्
03130081 तद्विधेहि नमस्तुभ्यं कर्मस्वीड्यात्मशक्तिषु
03130082 यत्कृत्वेह यशो विष्वगमुत्र च भवेद्गतिः
03130090 ब्रह्मोवाच
03130091 प्रीतस्तुभ्यमहं तात स्वस्ति स्ताद्वां क्षितीश्वर
03130092 यन्निर्व्यलीकेन हृदा शाधि मेत्यात्मनार्पितम्
03130101 एतावत्यात्मजैर्वीर कार्या ह्यपचितिर्गुरौ
03130102 शक्त्याप्रमत्तैर्गृह्येत सादरं गतमत्सरैः
03130111 स त्वमस्यामपत्यानि सदृशान्यात्मनो गुणैः
03130112 उत्पाद्य शास धर्मेण गां यज्ञैः पुरुषं यज
03130121 परं शुश्रूषणं मह्यं स्यात्प्रजारक्षया नृप
03130122 भगवांस्ते प्रजाभर्तुर्हृषीकेशोऽनुतुष्यति
03130131 येषां न तुष्टो भगवान्यज्ञलिङ्गो जनार्दनः
03130132 तेषां श्रमो ह्यपार्थाय यदात्मा नादृतः स्वयम्
03130140 मनुरुवाच
03130141 आदेशेऽहं भगवतो वर्तेयामीवसूदन
03130142 स्थानं त्विहानुजानीहि प्रजानां मम च प्रभो
03130151 यदोकः सर्वभूतानां मही मग्ना महाम्भसि
03130152 अस्या उद्धरणे यत्नो देव देव्या विधीयताम्
03130160 मैत्रेय उवाच
03130161 परमेष्ठी त्वपां मध्ये तथा सन्नामवेक्ष्य गाम्
03130162 कथमेनां समुन्नेष्य इति दध्यौ धिया चिरम्
03130171 सृजतो मे क्षितिर्वार्भिः प्लाव्यमाना रसां गता
03130172 अथात्र किमनुष्ठेयमस्माभिः सर्गयोजितैः
03130173 यस्याहं हृदयादासं स ईशो विदधातु मे
03130181 इत्यभिध्यायतो नासा विवरात्सहसानघ
03130182 वराहतोको निरगादङ्गुष्ठपरिमाणकः
03130191 तस्याभिपश्यतः खस्थः क्षणेन किल भारत
03130192 गजमात्रः प्रववृधे तदद्भुतमभून्महत्
03130201 मरीचिप्रमुखैर्विप्रैः कुमारैर्मनुना सह
03130202 दृष्ट्वा तत्सौकरं रूपं तर्कयामास चित्रधा
03130211 किमेतत्सूकरव्याजं सत्त्वं दिव्यमवस्थितम्
03130212 अहो बताश्चर्यमिदं नासाया मे विनिःसृतम्
03130221 दृष्टोऽङ्गुष्ठशिरोमात्रः क्षणाद्गण्डशिलासमः
03130222 अपि स्विद्भगवानेष यज्ञो मे खेदयन्मनः
03130231 इति मीमांसतस्तस्य ब्रह्मणः सह सूनुभिः
03130232 भगवान्यज्ञपुरुषो जगर्जागेन्द्रसन्निभः
03130241 ब्रह्माणं हर्षयामास हरिस्तांश्च द्विजोत्तमान्
03130242 स्वगर्जितेन ककुभः प्रतिस्वनयता विभुः
03130251 निशम्य ते घर्घरितं स्वखेद क्षयिष्णु मायामयसूकरस्य
03130252 जनस्तपःसत्यनिवासिनस्ते त्रिभिः पवित्रैर्मुनयोऽगृणन्स्म
03130261 तेषां सतां वेदवितानमूर्तिर्ब्रह्मावधार्यात्मगुणानुवादम्
03130262 विनद्य भूयो विबुधोदयाय गजेन्द्रलीलो जलमाविवेश
03130271 उत्क्षिप्तवालः खचरः कठोरः सटा विधुन्वन्खररोमशत्वक्
03130272 खुराहताभ्रः सितदंष्ट्र ईक्षा ज्योतिर्बभासे भगवान्महीध्रः
03130281 घ्राणेन पृथ्व्याः पदवीं विजिघ्रन्क्रोडापदेशः स्वयमध्वराङ्गः
03130282 करालदंष्ट्रोऽप्यकरालदृग्भ्यामुद्वीक्ष्य विप्रान्गृणतोऽविशत्कम्
03130291 स वज्रकूटाङ्गनिपातवेग विशीर्णकुक्षिः स्तनयन्नुदन्वान्
03130292 उत्सृष्टदीर्घोर्मिभुजैरिवार्तश्चुक्रोश यज्ञेश्वर पाहि मेति
03130301 खुरैः क्षुरप्रैर्दरयंस्तदाप उत्पारपारं त्रिपरू रसायाम्
03130302 ददर्श गां तत्र सुषुप्सुरग्रे यां जीवधानीं स्वयमभ्यधत्त
03130311 पातालमूलेश्वरभोगसंहतौ विन्यस्य पादौ पृथिवीं च बिभ्रतः
03130312 यस्योपमानो न बभूव सोऽच्युतो ममास्तु माङ्गल्यविवृद्धये हरिः
03130321 स्वदंष्ट्रयोद्धृत्य महीं निमग्नां स उत्थितः संरुरुचे रसायाः
03130322 तत्रापि दैत्यं गदयापतन्तं सुनाभसन्दीपिततीव्रमन्युः
03130331 जघान रुन्धानमसह्यविक्रमं स लीलयेभं मृगराडिवाम्भसि
03130332 तद्रक्तपङ्काङ्कितगण्डतुण्डो यथा गजेन्द्रो जगतीं विभिन्दन्
03130341 तमालनीलं सितदन्तकोट्या क्ष्मामुत्क्षिपन्तं गजलीलयाङ्ग
03130342 प्रज्ञाय बद्धाञ्जलयोऽनुवाकैर्विरिञ्चिमुख्या उपतस्थुरीशम्
03130350 ऋषय ऊचुः
03130351 जितं जितं तेऽजित यज्ञभावन त्रयीं तनुं स्वां परिधुन्वते नमः
03130352 यद्रोमगर्तेषु निलिल्युरद्धयस्तस्मै नमः कारणसूकराय ते
03130361 रूपं तवैतन्ननु दुष्कृतात्मनां दुर्दर्शनं देव यदध्वरात्मकम्
03130362 छन्दांसि यस्य त्वचि बर्हिरोमस्वाज्यं दृशि त्वङ्घ्रिषु चातुर्होत्रम्
03130371 स्रक्तुण्ड आसीत्स्रुव ईश नासयोरिडोदरे चमसाः कर्णरन्ध्रे
03130372 प्राशित्रमास्ये ग्रसने ग्रहास्तु ते यच्चर्वणं ते भगवन्नग्निहोत्रम्
03130381 दीक्षानुजन्मोपसदः शिरोधरं त्वं प्रायणीयोदयनीयदंष्ट्रः
03130382 जिह्वा प्रवर्ग्यस्तव शीर्षकं क्रतोः सत्यावसथ्यं चितयोऽसवो हि ते
03130391 सोमस्तु रेतः सवनान्यवस्थितिः संस्थाविभेदास्तव देव धातवः
03130392 सत्राणि सर्वाणि शरीरसन्धिस्त्वं सर्वयज्ञक्रतुरिष्टिबन्धनः
03130401 नमो नमस्तेऽखिलमन्त्रदेवता द्रव्याय सर्वक्रतवे क्रियात्मने
03130402 वैराग्यभक्त्यात्मजयानुभावित ज्ञानाय विद्यागुरवे नमो नमः
03130411 दंष्ट्राग्रकोट्या भगवंस्त्वया धृता विराजते भूधर भूः सभूधरा
03130412 यथा वनान्निःसरतो दता धृता मतङ्गजेन्द्रस्य सपत्रपद्मिनी
03130421 त्रयीमयं रूपमिदं च सौकरं भूमण्डलेनाथ दता धृतेन ते
03130422 चकास्ति शृङ्गोढघनेन भूयसा कुलाचलेन्द्रस्य यथैव विभ्रमः
03130431 संस्थापयैनां जगतां सतस्थुषां लोकाय पत्नीमसि मातरं पिता
03130432 विधेम चास्यै नमसा सह त्वया यस्यां स्वतेजोऽग्निमिवारणावधाः
03130441 कः श्रद्दधीतान्यतमस्तव प्रभो रसां गताया भुव उद्विबर्हणम्
03130442 न विस्मयोऽसौ त्वयि विश्वविस्मये यो माययेदं ससृजेऽतिविस्मयम्
03130451 विधुन्वता वेदमयं निजं वपुर्जनस्तपःसत्यनिवासिनो वयम्
03130452 सटाशिखोद्धूतशिवाम्बुबिन्दुभिर्विमृज्यमाना भृशमीश पाविताः
03130461 स वै बत भ्रष्टमतिस्तवैषते यः कर्मणां पारमपारकर्मणः
03130462 यद्योगमायागुणयोगमोहितं विश्वं समस्तं भगवन्विधेहि शम्
03130470 मैत्रेय उवाच
03130471 इत्युपस्थीयमानोऽसौ मुनिभिर्ब्रह्मवादिभिः
03130472 सलिले स्वखुराक्रान्त उपाधत्तावितावनिम्
03130481 स इत्थं भगवानुर्वीं विष्वक्सेनः प्रजापतिः
03130482 रसाया लीलयोन्नीतामप्सु न्यस्य ययौ हरिः
03130491 य एवमेतां हरिमेधसो हरेः कथां सुभद्रां कथनीयमायिनः
03130492 शृण्वीत भक्त्या श्रवयेत वोशतीं जनार्दनोऽस्याशु हृदि प्रसीदति
03130501 तस्मिन्प्रसन्ने सकलाशिषां प्रभौ किं दुर्लभं ताभिरलं लवात्मभिः
03130502 अनन्यदृष्ट्या भजतां गुहाशयः स्वयं विधत्ते स्वगतिं परः पराम्
03130511 को नाम लोके पुरुषार्थसारवित्पुराकथानां भगवत्कथासुधाम्
03130512 आपीय कर्णाञ्जलिभिर्भवापहामहो विरज्येत विना नरेतरम्