Tritiya Skandha, A-13.

0
301

श्रीमद्भागवत् महापुराण ।। स्कन्ध – तृतीय ।। अध्याय -13.
03130010  श्रीशुक उवाच
03130011  निशम्य वाचं वदतो मुनेः पुण्यतमां नृप
03130012  भूयः पप्रच्छ कौरव्यो वासुदेवकथादृतः
03130020  विदुर उवाच
03130021  स वै स्वायम्भुवः सम्राट्प्रियः पुत्रः स्वयम्भुवः
03130022  प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने
03130031  चरितं तस्य राजर्षेरादिराजस्य सत्तम
03130032  ब्रूहि मे श्रद्दधानाय विष्वक्सेनाश्रयो ह्यसौ
03130041  श्रुतस्य पुंसां सुचिरश्रमस्य नन्वञ्जसा सूरिभिरीडितोऽर्थः
03130042  तत्तद्गुणानुश्रवणं मुकुन्द पादारविन्दं हृदयेषु येषाम्
03130050  श्रीशुक उवाच
03130051  इति ब्रुवाणं विदुरं विनीतं सहस्रशीर्ष्णश्चरणोपधानम्
03130052  प्रहृष्टरोमा भगवत्कथायां प्रणीयमानो मुनिरभ्यचष्ट
03130060  मैत्रेय उवाच
03130061  यदा स्वभार्यया सार्धं जातः स्वायम्भुवो मनुः
03130062  प्राञ्जलिः प्रणतश्चेदं वेदगर्भमभाषत
03130071  त्वमेकः सर्वभूतानां जन्मकृद्वृत्तिदः पिता
03130072  तथापि नः प्रजानां ते शुश्रूषा केन वा भवेत्
03130081  तद्विधेहि नमस्तुभ्यं कर्मस्वीड्यात्मशक्तिषु
03130082  यत्कृत्वेह यशो विष्वगमुत्र च भवेद्गतिः
03130090  ब्रह्मोवाच
03130091  प्रीतस्तुभ्यमहं तात स्वस्ति स्ताद्वां क्षितीश्वर
03130092  यन्निर्व्यलीकेन हृदा शाधि मेत्यात्मनार्पितम्
03130101  एतावत्यात्मजैर्वीर कार्या ह्यपचितिर्गुरौ
03130102  शक्त्याप्रमत्तैर्गृह्येत सादरं गतमत्सरैः
03130111  स त्वमस्यामपत्यानि सदृशान्यात्मनो गुणैः
03130112  उत्पाद्य शास धर्मेण गां यज्ञैः पुरुषं यज
03130121  परं शुश्रूषणं मह्यं स्यात्प्रजारक्षया नृप
03130122  भगवांस्ते प्रजाभर्तुर्हृषीकेशोऽनुतुष्यति
03130131  येषां न तुष्टो भगवान्यज्ञलिङ्गो जनार्दनः
03130132  तेषां श्रमो ह्यपार्थाय यदात्मा नादृतः स्वयम्
03130140  मनुरुवाच
03130141  आदेशेऽहं भगवतो वर्तेयामीवसूदन
03130142  स्थानं त्विहानुजानीहि प्रजानां मम च प्रभो
03130151  यदोकः सर्वभूतानां मही मग्ना महाम्भसि
03130152  अस्या उद्धरणे यत्नो देव देव्या विधीयताम्
03130160  मैत्रेय उवाच
03130161  परमेष्ठी त्वपां मध्ये तथा सन्नामवेक्ष्य गाम्
03130162  कथमेनां समुन्नेष्य इति दध्यौ धिया चिरम्
03130171  सृजतो मे क्षितिर्वार्भिः प्लाव्यमाना रसां गता
03130172  अथात्र किमनुष्ठेयमस्माभिः सर्गयोजितैः
03130173  यस्याहं हृदयादासं स ईशो विदधातु मे
03130181  इत्यभिध्यायतो नासा विवरात्सहसानघ
03130182  वराहतोको निरगादङ्गुष्ठपरिमाणकः
03130191  तस्याभिपश्यतः खस्थः क्षणेन किल भारत
03130192  गजमात्रः प्रववृधे तदद्भुतमभून्महत्
03130201  मरीचिप्रमुखैर्विप्रैः कुमारैर्मनुना सह
03130202  दृष्ट्वा तत्सौकरं रूपं तर्कयामास चित्रधा
03130211  किमेतत्सूकरव्याजं सत्त्वं दिव्यमवस्थितम्
03130212  अहो बताश्चर्यमिदं नासाया मे विनिःसृतम्
03130221  दृष्टोऽङ्गुष्ठशिरोमात्रः क्षणाद्गण्डशिलासमः
03130222  अपि स्विद्भगवानेष यज्ञो मे खेदयन्मनः
03130231  इति मीमांसतस्तस्य ब्रह्मणः सह सूनुभिः
03130232  भगवान्यज्ञपुरुषो जगर्जागेन्द्रसन्निभः
03130241  ब्रह्माणं हर्षयामास हरिस्तांश्च द्विजोत्तमान्
03130242  स्वगर्जितेन ककुभः प्रतिस्वनयता विभुः
03130251  निशम्य ते घर्घरितं स्वखेद क्षयिष्णु मायामयसूकरस्य
03130252  जनस्तपःसत्यनिवासिनस्ते त्रिभिः पवित्रैर्मुनयोऽगृणन्स्म
03130261  तेषां सतां वेदवितानमूर्तिर्ब्रह्मावधार्यात्मगुणानुवादम्
03130262  विनद्य भूयो विबुधोदयाय गजेन्द्रलीलो जलमाविवेश
03130271  उत्क्षिप्तवालः खचरः कठोरः सटा विधुन्वन्खररोमशत्वक्
03130272  खुराहताभ्रः सितदंष्ट्र ईक्षा ज्योतिर्बभासे भगवान्महीध्रः
03130281  घ्राणेन पृथ्व्याः पदवीं विजिघ्रन्क्रोडापदेशः स्वयमध्वराङ्गः
03130282  करालदंष्ट्रोऽप्यकरालदृग्भ्यामुद्वीक्ष्य विप्रान्गृणतोऽविशत्कम्
03130291  स वज्रकूटाङ्गनिपातवेग विशीर्णकुक्षिः स्तनयन्नुदन्वान्
03130292  उत्सृष्टदीर्घोर्मिभुजैरिवार्तश्चुक्रोश यज्ञेश्वर पाहि मेति
03130301  खुरैः क्षुरप्रैर्दरयंस्तदाप उत्पारपारं त्रिपरू रसायाम्
03130302  ददर्श गां तत्र सुषुप्सुरग्रे यां जीवधानीं स्वयमभ्यधत्त
03130311  पातालमूलेश्वरभोगसंहतौ विन्यस्य पादौ पृथिवीं च बिभ्रतः
03130312  यस्योपमानो न बभूव सोऽच्युतो ममास्तु माङ्गल्यविवृद्धये हरिः
03130321  स्वदंष्ट्रयोद्धृत्य महीं निमग्नां स उत्थितः संरुरुचे रसायाः
03130322  तत्रापि दैत्यं गदयापतन्तं सुनाभसन्दीपिततीव्रमन्युः
03130331  जघान रुन्धानमसह्यविक्रमं स लीलयेभं मृगराडिवाम्भसि
03130332  तद्रक्तपङ्काङ्कितगण्डतुण्डो यथा गजेन्द्रो जगतीं विभिन्दन्
03130341  तमालनीलं सितदन्तकोट्या क्ष्मामुत्क्षिपन्तं गजलीलयाङ्ग
03130342  प्रज्ञाय बद्धाञ्जलयोऽनुवाकैर्विरिञ्चिमुख्या उपतस्थुरीशम्
03130350  ऋषय ऊचुः
03130351  जितं जितं तेऽजित यज्ञभावन त्रयीं तनुं स्वां परिधुन्वते नमः
03130352  यद्रोमगर्तेषु निलिल्युरद्धयस्तस्मै नमः कारणसूकराय ते
03130361  रूपं तवैतन्ननु दुष्कृतात्मनां दुर्दर्शनं देव यदध्वरात्मकम्
03130362  छन्दांसि यस्य त्वचि बर्हिरोमस्वाज्यं दृशि त्वङ्घ्रिषु चातुर्होत्रम्
03130371  स्रक्तुण्ड आसीत्स्रुव ईश नासयोरिडोदरे चमसाः कर्णरन्ध्रे
03130372  प्राशित्रमास्ये ग्रसने ग्रहास्तु ते यच्चर्वणं ते भगवन्नग्निहोत्रम्
03130381  दीक्षानुजन्मोपसदः शिरोधरं त्वं प्रायणीयोदयनीयदंष्ट्रः
03130382  जिह्वा प्रवर्ग्यस्तव शीर्षकं क्रतोः सत्यावसथ्यं चितयोऽसवो हि ते
03130391  सोमस्तु रेतः सवनान्यवस्थितिः संस्थाविभेदास्तव देव धातवः
03130392  सत्राणि सर्वाणि शरीरसन्धिस्त्वं सर्वयज्ञक्रतुरिष्टिबन्धनः
03130401  नमो नमस्तेऽखिलमन्त्रदेवता द्रव्याय सर्वक्रतवे क्रियात्मने
03130402  वैराग्यभक्त्यात्मजयानुभावित ज्ञानाय विद्यागुरवे नमो नमः
03130411  दंष्ट्राग्रकोट्या भगवंस्त्वया धृता विराजते भूधर भूः सभूधरा
03130412  यथा वनान्निःसरतो दता धृता मतङ्गजेन्द्रस्य सपत्रपद्मिनी
03130421  त्रयीमयं रूपमिदं च सौकरं भूमण्डलेनाथ दता धृतेन ते
03130422  चकास्ति शृङ्गोढघनेन भूयसा कुलाचलेन्द्रस्य यथैव विभ्रमः
03130431  संस्थापयैनां जगतां सतस्थुषां लोकाय पत्नीमसि मातरं पिता
03130432  विधेम चास्यै नमसा सह त्वया यस्यां स्वतेजोऽग्निमिवारणावधाः
03130441  कः श्रद्दधीतान्यतमस्तव प्रभो रसां गताया भुव उद्विबर्हणम्
03130442  न विस्मयोऽसौ त्वयि विश्वविस्मये यो माययेदं ससृजेऽतिविस्मयम्
03130451  विधुन्वता वेदमयं निजं वपुर्जनस्तपःसत्यनिवासिनो वयम्
03130452  सटाशिखोद्धूतशिवाम्बुबिन्दुभिर्विमृज्यमाना भृशमीश पाविताः
03130461  स वै बत भ्रष्टमतिस्तवैषते यः कर्मणां पारमपारकर्मणः
03130462  यद्योगमायागुणयोगमोहितं विश्वं समस्तं भगवन्विधेहि शम्
03130470  मैत्रेय उवाच
03130471  इत्युपस्थीयमानोऽसौ मुनिभिर्ब्रह्मवादिभिः
03130472  सलिले स्वखुराक्रान्त उपाधत्तावितावनिम्
03130481  स इत्थं भगवानुर्वीं विष्वक्सेनः प्रजापतिः
03130482  रसाया लीलयोन्नीतामप्सु न्यस्य ययौ हरिः
03130491  य एवमेतां हरिमेधसो हरेः कथां सुभद्रां कथनीयमायिनः
03130492  शृण्वीत भक्त्या श्रवयेत वोशतीं जनार्दनोऽस्याशु हृदि प्रसीदति
03130501  तस्मिन्प्रसन्ने सकलाशिषां प्रभौ किं दुर्लभं ताभिरलं लवात्मभिः
03130502  अनन्यदृष्ट्या भजतां गुहाशयः स्वयं विधत्ते स्वगतिं परः पराम्
03130511  को नाम लोके पुरुषार्थसारवित्पुराकथानां भगवत्कथासुधाम्
03130512  आपीय कर्णाञ्जलिभिर्भवापहामहो विरज्येत विना नरेतरम्

Previous articleTritiya Skandha, A-14.
Next articleTritiya Skandha, A-12.
भागवत प्रवक्ता- स्वामी धनञ्जय जी महाराज "श्रीवैष्णव" परम्परा को परम्परागत और निःस्वार्थ भाव से निरन्तर विस्तारित करने में लगे हैं। श्रीवेंकटेश स्वामी मन्दिर, दादरा एवं नगर हवेली (यूनियन टेरेटरी) सिलवासा में स्थायी रूप से रहते हैं। वैष्णव धर्म के विस्तारार्थ "स्वामी धनञ्जय प्रपन्न रामानुज वैष्णव दास" के श्रीमुख से श्रीमद्भागवत जी की कथा का श्रवण करने हेतु संपर्क कर सकते हैं।।

LEAVE A REPLY

Please enter your comment!
Please enter your name here